________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---------------------
------------------- मलं [९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९३]
गाथा
श्रीजम्यू- षट् एकैकस्याश्चान्तरनद्या विष्कम्भः पंचविंशं योजनशतं ततः सर्वान्तरनदीपृथुत्वमीलने जातानि सप्त शतानि पंचा-18 वक्षस्कारे द्वीपशा- शदधिकानि ७५०, द्वे च वनमुखे एकैकस्य वनमुखस्य पृथुत्वमेकोनत्रिंशच्छतानि द्वाविंशत्यधिकानि २९२२, उभय- कच्छविजन्तिचन्द्री
पृथुत्वमीलने जातानि अष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि ५८४४, मेरुपृथुत्वं दशसहस्राणि १००००, पूर्वा-IN या वृत्तिः
परभद्रशालवनयोरायामश्चतुश्चत्वारिंशत्सहस्राणि ४४०००, सर्वमीलने जातानि चतुःषष्टिसहस्राणि पंचशतानि चतुर्न-1 ॥३४२॥ वत्यधिकानि ६४५९४, एतज्जम्बूद्वीपविस्तारात् शोध्यते, शोधिते च सति जातं शेष पंचत्रिंशत्सहस्राणि चत्वारि ||
शतानि षडुत्तराणि ३५४०६, एकैकस्मिंश्च दक्षिणे उत्तरे वा भागे विजयाः षोडश, ततः षोडशभिर्भागे हृते लब्धानि द्वाविंशतिशतानि किंचिदूनत्रयोदशाधिकानि २२१३, त्रयोदशस्य योजनस्य पोडशचतुर्दशभागात्मकत्वात् , पतावानेवैकैकस्य विजयस्य विष्कम्भः । अयं च भरतवद्वैताढ्येन द्विधाकृत इति तत्र तं विवक्षुराह-कच्छस्स 'मित्यादि, कच्छस्य विजयस्य बहुमध्यदेशभागे वैतादयः पर्वतः प्रज्ञप्तः, यः कच्छ विजयं द्विधा विभशस्तिष्ठति, तद्यथा-दक्षि-19 णार्द्धकच्छ चोत्तरार्द्धकच्छं च, चशब्दौ उभयोस्तुल्यकक्षताद्योतनाौँ । दक्षिणार्धकच्छं स्थानतः पृच्छन्नाह-'कहि ज- मित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहनाम्नि वर्षे दक्षिणार्द्धकच्छो नाम विजयः प्रज्ञतः, गौतम वैताळय-13॥३२॥
पर्वतस्य दक्षिणस्यां शीताया महानद्या उत्तरस्यां चित्रकूटस्य वक्षस्कारपर्वतस्य पश्चिमायां मास्यवतो वक्षस्कारपर्वतस्व ॥ पूर्वस्यां अत्रान्तरे जम्बूद्वीपे द्वीपे यावत् दक्षिणाकच्छो नाम विजयः प्रता, उत्तरेत्यादिविशेषण माग्य बोध्य, MSI
दीप अनुक्रम
एकदएerseaseeraceaee
[१६७
-१६९]
~339~