________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
------- मूलं [९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
वक्षस्कारे शेषविज
द्वीपश्चा
प्रत सूत्रांक [९४]
दीप
अनुक्रम [१७०]
श्रीजम्ब-18|| सिद्धायतनकूटं द्वितीयस्य चित्रकूटस्य दक्षिणस्यां चित्रकूटं च सिद्धायतनकूटस्योत्तरस्यां, एवं प्राक्तनं प्राक्तनं अग्रेत-1
नाद् अग्रेतनादक्षिणस्या अग्रेतनमतनं पाकनात् २ उत्तरस्यां ज्ञेयं, तहिं शीतानीलवतोः कस्यां दिशि इमानीत्याह- न्तिचन्द्री
प्रथमकं शीताया उत्तरतः चतुर्थकं नीलवतो वर्षधरपर्वतस्य दक्षिणत इति, सूत्रपाठोतक्रमबलात् द्वितीयं चित्रनामक या वृतिः
प्रथमादनन्तरं ज्ञेयं, तृतीयं कच्छनामकं चतुर्थादाक् ज्ञेयमिति, चित्रकूटादिषु वक्षस्कारेष्वेवं कूटनामनिवेशे पूर्वेषां | ॥३४५॥ ॥ सम्प्रदायः सर्वत्राद्यं सिद्धायतनकूट महानदीसमीपतो गण्यमानत्वाद् द्वितीयं स्वखवक्षस्कारनामकं तृतीयं पाश्चात्य
विजयनामक चतुर्थ प्राच्यविजयनामकमिति, अथास्य नामार्थ प्ररूपयति-'एत्थ ण'मित्यावि, अत्र चित्रकूटनामा देवः परिवसति तद्योगाच्चित्रकूट इति नाम, अस्य राजधानी मेरोरुत्तरतः शीताया उत्तरदिग्भाविवक्षस्काराधिपतित्वात् , एवमग्रेतनेष्वपि वक्षस्कारेषु यथासम्भवं वाच्यमिति ॥ गतः प्रथमो वक्षस्कारः, अधुना द्वितीयविजयप्रश्नावसर:कहि णं भन्ते! जम्बुडीवे दीवे महाविदेहे वासे सुकच्छे णाम विजए पण्णत्ते!, गोमा ! सीआए महाणईए उत्तरेणं णीलवन्तस्स वासहरपब्वयस्स दाहिणेणं गाहावईए महाणईए पञ्चस्थिमेणं चित्तकूडस्स बक्सारपव्ययरस पुरथिमेणं एत्य णं जम्बुद्दीवे .. दीवे महाविदेहे वासे सुकच्छे णाम विजए पण्णते, उत्तरदाहिणायए जहेब कच्छे विजए तहेव सुकरछे विजए, णवर नेमपुरा रायहाणी सुकच्छे राया समुप्पज्जा तहेव सव्वं । कहिणं भन्ते! जम्बुद्दीवे २ महाविदेहे वासे गाहावइकुंडे पण्णत्ते !, गो० मुकच्छविजयस्स पुरस्थिमेणं महाकच्छरस विजयरस पञ्चस्थिमेणं णीलवन्तस्स चासहरसव्वयस्स दाहिणिले णितम्बे एत्थ णं जम्यु
॥३४५॥
अथ महाविदेहक्षेत्रस्य द्वितिय-विजयस्य वर्णनं क्रियते
~345