________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ------------------------------------------- ------ मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [९२]
पम्वर २१, गोभमा ! मालवन्ते णं वक्खारपब्बए तत्य तत्थ देसे तहिं २ बहवे सरिआगुम्मा णोमालिआगुम्मा जाव मगदन्तिआगुम्मा, ते णं गुम्मा दसवण्णं कुसुमं कुसुमेति, जेणे तं मालवन्तस्स चक्वारपवयस्स बहुसमरमणि भूमिभागं वायविधुअगसालामुक्पुप्फपुंजोवयारकलिसे करेन्ति, मालवंते अ इत्थ देवे महिडीए जाव पलिओवमट्टिइए परिवसइ, से तेणद्वेणं गोअमा! एवं वुभाइ, अदुत्तरं च णं जाब गिचे (सूत्र ९२)
'कहि णमित्यादि, क भदन्त ! माल्यवति वक्षस्कारगिरी हरिस्सहकूटं नाम कूटं प्रज्ञप्तम्, गौतम ! पूर्णभद्र-३॥ । स्योत्तरस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणस्यां अत्रान्तरे हरिस्सहकूट नाम कूटं प्रज्ञप्त, एक योजनसहरमूवोच्चत्वेन । 18 अवशिष्टं यमकगिरिप्रमाणेन नेतव्यं, तदम्-'अद्धाइजाई जोअणसयाई उबेहेणं मूले एगं जोअणसहस्सं आयाम18| विक्खम्भेण'मित्यादि, आह पर:-५०० योजनपृथुगजदन्ते १००० योजनपृथु इदं कथमिति, उच्यते, अनेन गज-18 1 दन्तस्य ५०० योजनानि रुद्धानि ५०० योजनानि पुनर्गजदन्ताद्वहिराकाशे ततो न कश्चिद्दोष इति, अस्य चाधिप-13
स्थापरराजधानीतो दिक्प्रमाणायैर्विशेष इति तां विवक्षुराह-रायहाणी इत्यादि, राजधानी उत्तरस्वामिति, एतदेव | विवृणोति-'असंखेजदावे'त्तिपदं स्मारकं तेन 'मन्दरस्स पञ्चयस्स उत्तरेणं तिरिअमसंखेजाई दीवसमुदाई वीईवइचा' इति ग्राह्यम् , अन्यस्मिन् जम्बूद्वीपे द्वीपे उत्तरस्यां द्वादशयोजनसहवाण्यवगाह्य अत्रान्तरे हरिस्सहदेवस्य हरिस्सहनाम्नी राजधानी प्रज्ञप्ता चतुरशीतियोजनसहस्राण्यायामविष्कम्भाभ्यां द्वे योजनलक्षे पञ्चषष्टिं च योजनसहस्राणि
दीप अनुक्रम [१६६]
~332