________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
------- मूलं [९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९२]
दीप
श्रीजम्बु- पटू च द्वात्रिंशदधिकानि योजनशतानि परिक्षेपेण, शेषं यथा चमरचशाया:-चमरेन्द्रराजधान्याः प्रमाणं भणितं १४वक्षस्कारे
18| भगवत्यक्के तथा प्रमाणे प्रासादादीनां भणितव्यमिति, महिद्धीए महजुईए' इति सूत्रेणास्य नामनिमित्तविषयके प्रश्न-1 सहस्राकट न्तिचन्द्रीनिर्वचने सूचिते, ते चैवं-'से केणद्वेणं भन्ते ! एवं बुबइ हरिस्सहकूडे २१, गोअमा! हरिस्सहकूडे वहवे उष्पलाई
मास्यवदया वृतिः
|पउमाई हरिस्सहकूडसमवण्णाई जाव हरिस्सहे णाम देवे अ इत्थ महिद्धीए जाव परिवसइ, से तेणडेणं जाव अदुत्तरं । ॥३३९॥ चणं गोअमा! जाव सासए णामधेजे इति, अधास्य वक्षस्कारस्य नामार्थ प्रश्नयति-से केणटेण'मित्यादि, प्रश्नार्थः
प्राग्वत् , उत्तरसूत्रे गौतम ! माल्यवति वक्षस्कारपर्वते तत्र तत्र देशे-स्थाने तस्मिन् तस्मिन् प्रदेशे-देशैकदेशे इत्यर्थः । | बहवः सरिकागुल्माः नवमालिकागुल्माः यावन्मगदन्तिकागुल्माः सन्तीति शेषः, ते गुल्माः क्षेत्रानुभावतः सदैव पञ्चवर्ण कुसुमं कुसुमयन्ति-जनयन्ति इत्यर्थः, ते गुल्मास्तं माल्यवतो वक्षस्कारपर्वतस्य बहुसमरमणिकं भूमिभाग | वातविधुताग्रशालामुक्तपुष्पपुझोपचारकलितं कुर्वन्ति, एतदर्थः प्राग्वत् , ततो माल्यं-पुष्पं नित्यमस्यास्तीति माल्यवान है माल्यवान्नाम्ना देवश्चात्र महर्बिको यावत्पल्योपमस्थितिकः तेन तद्योगादयमपि माल्यवान् , 'अथापरं चेत्यादि, प्राग्वत् ।। । इह द्विविधा विदेहाः, तद्यथा-पूर्वविदेहा अपरविदेहाश्च, तत्र ये मेरोः प्राक् ते पूर्व विदेहाः ते च शीतया महा-18
IN ॥३३९॥ नद्या दक्षिणोचरभागाभ्यां द्विधा विभकाः, एवं ये मेरोः पश्चिमायां ते अपरविदेहास्तेऽपि तथैव शीतोदया द्विधा विभकाः, एवं विदेहानां चत्वारो भागाः दर्शिताः, सम्प्रत्यमीषु विजयवक्षस्कारादिव्यवस्थालाघवाई पिण्डार्थगत्या
अनुक्रम [१६६]
~333