________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---------------------
--------------------- मूलं [११] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
वक्षस्कारे सहस्राबाट माल्यवाद वसू.९२
[९१]
गाथा:
श्रीजम्बू- म्भवं विधिप्राप्ति'रिति न्यायात् सिद्धकूटवर्जेषु त्रिषु कूटेषु कूटनामका देवा इति बोध्यं, सिद्धायतनकूटे तु सिद्धा-
द्वीपशा- यतनं, अन्यथा-"छसयरि कूडेसु तहा चूलाचउ वणतरूम जिणभवणा। भणिआ जम्बुद्दीवे सदेवया सेस ठाणेसु॥१॥" न्तिचन्द्री
1 इति खोपज्ञक्षेत्रविचारे रतशेखरसूरिवचो विरोधमापद्यतेति, अथावशिष्टकूटस्वरूपमाह-'कहि ण'मित्यादि, प्रश्नसूत्रं या वृत्तिः
सुगमम् , उत्तरसूत्रे कच्छकूटस्य चतुर्थस्योत्तरपूर्वस्यां रजतकूटस्य दक्षिणस्यामत्रान्तरे सागरकूटं नाम कूट प्रज्ञतं, पञ्च॥३३८॥ 8 योजनशतान्यूर्बोच्चत्वेन अवशिष्टं मूलविष्कम्भादिकं तदेव, अत्र सुभोगानाम्नी दिकुमारी देवी अस्था राजधानी
18 मेरोरुत्तरपूर्वस्या, रजतकूटं षष्ठं पूर्वस्मादुत्तरस्यां अत्र भोगमालिनी दिकुमारी सुरी राजधानी उत्तरपूर्वस्या, अवशिष्टानि 18 शीताकूटादीनि उत्तरदक्षिणस्यां नेतव्यानि, कोऽर्थः?-पूर्वस्मात् २ उत्तरोचरमुत्तरस्यां २ उत्तरमादुत्तरस्मात्पूर्व २ दक्षि&ाणस्यां २ इत्यर्थः, एकेन तुल्येन प्रमाणेन सर्वेषामपि हिमवत्कूटप्रमाणत्वात् । अथ नवमं सहस्राङ्कमिति पृथग्निर्देष्टुमाह
कहि भन्ते! मालबन्ते हरिस्सहकूडे णामं कूडे पण्णते!, गोअमा ! पुण्णभइस्स उत्तरेणं णीलवन्तस्स दक्खिणेणं एस्थ ण हरिस्सहकूडे णामं कूडे पण्णत्ते, एग जोअणसहस्सं उद्धं उचचेणं जमगपमाणेणं अव्वं, रायहाणी उत्तरेणं असंखेजे दीवे अण्णमि जम्बुरीवे दीवे सत्तरेणं बारस जोमणसहस्साई ओगाहित्ता एत्य णं हरिस्सहस्स देवस्स हरिस्सहाणामं रायहाणी पण्णता, पररासीइं जोमणसहस्साई आयामविक्सम्मेणं वे जोअणसयसहस्साई पण्णढि च सहस्साई छच छत्तीसे जोमणसए परिक्खेवणे सेसं जहा चमरचयाए रायहाणीए वहा पमाणं भाणिभव्य, महिनीए महज्जुईए, से केणद्वेणं मन्ते! एवं दुखद माकने प्रसार
दीप अनुक्रम [१६३-१६५]
8
॥३३८॥
~331