________________
आगम
(१८)
ལྦ + ཚིལླཱ ཡྻ
[५६-६०]
वक्षस्कार [3],
मूलं [४३] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः
॥ १८९ ॥
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
Jan Fike mitin
न्याव्याख्यानस्य, न हि स्नानोत्थित एव चन्दनेन वपुर्विलिम्पतीति विधिक्रमः शुचिनी - पवित्रे मालावर्णकविलेपनेपुष्पस्रग्मण्डनका रिकुंकुमादिविलेपने यस्य स तथा अनेन पुष्पालङ्कारमाह, अधस्तनसूत्रे वपुः सौगन्ध्यार्थमेव विलेपनमभिहितं अत्र तु वपुर्मण्डनायेति विशेषः, आविद्धानि - परिहितानि मणिसुवर्णानि येन स तथा एतेनास्य रजतरीरी - मयाद्यलङ्कारनिषेधः सूचितः, मणिस्वर्णालङ्कारानेव विशेषत आह- कल्पितो - यथास्थानं विन्यस्तो हारः- अष्टादशसरिकोऽर्द्धहारो-नवसरिक स्त्रिसरिकं च प्रतीतं येन स तथा प्रलम्बमानः प्रालम्बो झुम्बनकं यस्य स तथा, सूत्रे च पदव्यत्ययः प्राकृतत्वात्, कटिसूत्रेण-कव्याभरणेन सुष्ठु कृता शोभा यस्य स तथा अत्र पदत्रयस्य कर्मधारयः अथवा कल्पितहारादिभिः सुकृता शोभा यस्य स तथा पिनद्धानि - बद्धानि वैवेयकाणि-कण्ठाभरणानि अङ्गुलीयकानिअङ्गुल्याभरणानि येन स तथा अनेनाभरणालङ्कार उक्तः, तथा ललिते - सुकुमालेऽङ्गके - मूर्द्धादौ ललितानि - शोभा वन्ति कचानां - केशानां आभरणानि - पुष्पादीनि यस्य स तथा अनेन केशालङ्कार उक्तः, अथ सिंहावलोकन न्यायेन पुनरप्याभरणालङ्कारं वर्णयज्ञाहनानामणीनां कटक त्रुटिकैः- हस्त बाह्राभरणविशेषैर्वहुत्वात् स्तम्भिताचिव सम्भित भुजौ यस्य स तथा अधिकसश्रीक इति स्पष्टं, कुण्डलाभ्यामुद्योतितं आननं मुखं यस्य स तथा मुकुटदीत शिर स्कः स्पष्टं, हारेणावस्तृतं - आच्छादितं तेनैव हेतुना प्रेक्षकजनानां सुकृतरतिकं वक्षो यस्य स तथा, प्रलम्बेन दीर्घेण प्रलम्बमानेन- दोलायमानेन सुकृतेन-मुटु निर्मितेन पटेन-वस्त्रेण उत्तरीयं- उत्तरासङ्गो यस्य स तथा प्राकृतत्वात् पूर्वपदस्य
Fur Prate&P Cy
~33~
वक्षस्कारे चकोत्प
चितत्पूजो
त्सवाः सू.
४३
॥ १८९ ॥
wtyy