________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], --------------------- ....................-------------- मलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४३]
ece@A Bee
गाथा:
मिन् , विचित्रमणिरत्नमयकुट्टिमतलं-बद्धभूमिका यत्र स तथा तस्मिन् , अत एव समभूमिकत्वात् रमणीये स्नानमण्डपे, नानाप्रकाराणां मणीनां रक्षानां च भक्तयो-यथौचित्येन रचनास्ताभिर्विचित्रैः स्नानपीठे-मानयोग्ये आसने
सुखेन निषण्ण:-उपविष्टस्सन् शुभोदकैः-तीर्थोदकैः सुखोदकैर्वा नात्युष्णैर्नातिशीतैरित्यर्थः गन्धोदकैः-चन्दनादिरसII मिश्रः पुष्पोदकैः-कुसुमवासितैः शुद्धोदकैश्च-स्वाभाविकैस्तीर्थान्यजलाशयै(यजलै)रित्यर्थः, 'मजिए'त्ति उत्तरसूत्र
स्थपदेन सह सम्बन्धः, एतेन कान्तिजननश्रमज(ह)ननादिगुणार्थ मजनमुक्तं, अथारिष्ठविधातार्थमाह-पुनः कल्याण-12 | कारिप्रवरमज्जनस्य-विरुद्धग्रहपीडानिवृत्त्यर्थकविहितोषध्यादिस्नानस्य विधिना 'टुमस्जीत् शुद्धौ' इत्यस्य शुरुषर्थकत्वेन स्नानार्थकत्वान्मज्जित:-स्त्रपितोऽन्तःपुरवृद्धाभिरिति गम्य, कर्मजित इत्याह-तत्र-मानावसरे कौतुकानां-रक्षादीनां शतैर्यद्वा कौतूहलिकजनैः स्वसेवासम्यक्मयोगार्थ दर्श्यमानैः कौतुकशतैः-भाण्डचेष्टादि कुतूहलैबहुविधैं:-अनेकप्रकारः, | अत्र करणे तृतीयेति, अथ स्नानोत्तरविधिमाह-'कल्लाणग इत्यादि, कल्याणकप्रवरमज्जनावसाने स्नानानन्तरमित्यर्थः पक्ष्मलया-पक्ष्मवत्या अत एव सुकुमालया गन्धप्रधानया कषायेण-पीतरक्तवर्णाश्रयरञ्जनीयवस्तुना रक्ता कापायिकी || | तया कषायरकया शाटिकयेत्यर्थः रूक्षितं-निर्लेपतामापादितं अङ्गं यस्य स तथा, सरससुरभिगोशीर्षचन्दनानुलिसगात्रः, अहतं-मलमूपिकादिभिरनुपद्रुतं प्रत्ययमित्यर्थः सुमहाघ-बहुमूल्यं यद्दप्यरनं-प्रधानवस्त्रं तत्सुसंवृत-सुष्टु परिहितं येन स तथा, अनेनादौ घस्त्रालङ्कार उक्तः, अत्र च वस्त्रसूत्रं पूर्व योजनीयं चन्दनसूत्रं पश्चात् , क्रमप्राधा
दीप
अनुक्रम [५६-६०
A
jmmitraryorg
~32