________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ------------------ --------------------------------- मलं [९०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९०]
गाथा:
रिवारायाः पूर्षण पश्चाशद्योजनानि प्रथमवनखण्डमवगाह्यात्रान्तरे भवनं प्रज्ञप्त, कोशमायामेन, उच्चत्वादिकथनाया-131 तिदेशमाह-स एव मूलजम्बूपूर्वशाखागतभवनसम्बन्धी वर्णको ज्ञेयः, शयनीयं चानाहतयोग्यं, एवं शेषास्वपि दक्षि-I91 णादिदिक्षु स्वस्वदिशि पश्चाशद्योजनान्यवगाह्याद्ये बने भवनानि वाच्यानि, अथात्र बने वापीस्वरूपमाह-'जंबूए णं| | उत्तरे' त्यादि, जम्बाः उत्तरपौरस्त्ये दिग्भागे प्रथमं वनखण्डं पञ्चाशयोजनान्यवगाह्मानान्तरे चतन्नः पुष्करिण्यः || | प्रज्ञप्ताः, पताच न सूचीश्रेण्या व्यवस्थिताः किन्तु स्वविदिग्गतप्रासादं परिक्षिप्य स्थिताः, तेन प्रादक्षिण्येन तन्नामा-|| न्येवं-पद्मा पूर्वस्यां पद्मप्रभा दक्षिणस्यां कुमुदा पश्चिमायां कुमुदप्रभा उत्तरस्थां, एवं दक्षिणपूर्वोदिविदिग्गतवापीष्वपि । वाच्यं, ताश्च क्रोशमायामेन अर्द्धकोश विष्कम्भेन पञ्चधनुःशतान्युद्वेषेनेति । अथात्र वापीमध्यगतप्रासादस्वरूपमाह'तासि 'मित्यादि, तासां वापीनां चतराणां मध्ये प्रासादावतंसकाः प्रज्ञप्ता, बहुवचनं च उक्तवक्ष्यमाणानां यापीनां || प्रासादापेक्षया द्रष्टव्यं, तेन प्रतिवापीचतुष्कमेकैकमासादभावेन चत्वारः प्रासादार, एवं निर्देशो लाघवार्थ, कोशमा-॥॥ यामेनार्द्धक्रोशं विश्कम्भेन देशोनं क्रोशमुच्चत्वेन, वर्णको मूलजम्बूदक्षिणशाखागतप्रासादवद् ज्ञेयः, एषु पानाहत-॥४॥ देवस्य क्रीडा सिंहासनानि सपरिवाराणि वाच्यानि, जीवाभिगमे त्वपरिवाराणि, एवं शेषासु दक्षिणपूर्वादिषु विदिक्षु || वाप्यः प्रासादाश्च वक्तव्याः, एतासां नामदर्शनाय गाथाद्वयं, पद्मादयः प्रागुकाः पुनः पधबन्धनद्धत्वेन संगृहीता [8| इति न पुनरुक्तिः, एताश्च सर्वा अपि सत्रिसोपानचतुर्दाराः पद्मवरवेदिकावनखण्डयुक्ताश्च बोध्या:, अथ दक्षिणपू
दीप अनुक्रम [१५१-१६२]
393e
~324