________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], ------------------------------------------------------ मलं [९०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१०]]
गाथा:
श्रीजम्बू- शेषान् परिक्षेपान् वक्तुं सूत्रचतुष्टयमाह-'जंबूए 'मित्यादि, जम्ब्याः सुदर्शनायाः उत्तरपूर्वस्या-ईशानकोणे 8 वक्षस्कारे द्वीपशा- 1 उत्तरस्थामुत्तरपश्चिमायां-वायव्यकोणे अत्रान्तरे दिक्त्रयेऽपीत्यर्थः अनाहतनाम्नो-जम्बूद्वीपाधिपतेर्देवस्य चतुर्णी 8
जम्बूवक्षन्तिचन्द्री
वर्णन सामानिकसहस्राणां चत्वारि जम्बूसहस्राणि प्रज्ञप्तानि, 'तीसे णमित्यादि, कण्ठ्यं, गाथाबन्धेन पार्षद्यदेवजम्बूराहया चिः
दक्खिण'इत्यादि, दक्षिणपौरस्त्ये-आग्नेयकोणे दक्षिणस्यां अपरदक्षिणस्या-नैर्ऋतकोणे चः समुच्चये एतासु तिसपुर ॥३३॥ दिक्षु यथासंख्यं । अष्ट दश द्वादश जम्बूनां सहस्राणि भवन्ति, एवोऽवधारणे तेन नाधिकानि न न्यूनानीत्यर्थः, चः18
प्राग्वत् , अनीकाधिपजम्बूस्तृतीयपरिक्षेपजम्यूश्च गाथाबन्धेनाह–'अणिआहिवाण'इत्यादि, अनीकाधिपानां-गजादि-12 | कटकाधीशानां सप्तानां सप्तव जम्बूः पश्चिमायां भवन्ति, द्वितीयः परिक्षेपः पूर्णः ॥ अथ तृतीयमाह-आत्मरक्षका-113 ISणामनाहतदेवसामानिकचतुर्गुणानां षोडशसहस्राणां जम्ब्बः एकैकदिक्षु चतुःसहनश्सद्भावात् षोडश सहस्राणिश
भवन्ति, यद्यपि चानयोः परिक्षेपयोर्जम्बूनामुच्चत्वादिप्रमाणं न पूर्वाचायश्चिन्तितं तथापि पद्मादपद्मपरिक्षेपन्यायेन 18| पूर्वपूर्वपरिक्षेपजम्म्बपेक्षयोत्तरोत्तरपरिक्षेपजम्म्वोऽर्द्धमाना ज्ञातव्याः, अत्राप्येकैकस्मिन् परिक्षेपे एकैकस्यां पक्की ।
| क्रियमाणायां क्षेत्रसाङ्कीर्येनानवकाशदोषस्तथैवोद्भावनीयस्तेन परिक्षेपजातयस्तिनस्तथैव वाच्याः, सम्पत्यख्या एव वनत्रय-18॥३३॥ ॥ परिक्षेपान् वक्तुमाह-जंबूए ण'मित्यादि, सा परिवारेति गम्य, त्रिभिः शतिकैः-योजनशतप्रमाणैर्वनखण्डः सर्वतः ।। 18 सम्परिक्षिप्ताः, तद्यथा-अभ्यन्तरेण मध्यमेन बाझेनेति, अधात्र यदसि तदाह-'जंबूर 'मित्यादि, जम्ब्याः सप-
दीप अनुक्रम [१५१-१६२]
~323