________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], ------------------------------------------------------ मलं [९०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
@ce
प्रत
सुत्रांक
[९०]
सू.९०
गाथा:
श्रीजम्बू- वस्या उत्पलगुल्मा पूर्वस्यां नलिना दक्षिणस्या उत्पलोज्ज्वला पश्चिमायां उत्पला उत्तरस्यां तथा अपरदक्षिणस्यां वक्षस्कारे द्वीपशा-18
T|| भृङ्गा भृङ्गप्रभा अञ्जना कज्जलप्रभा तथा अपरोत्तरस्यां श्रीकान्ता श्रीमहिता श्रीचन्द्रा श्रीनिलया, चैवशब्दः प्राग्वत् , 18 जम्बूवृक्षन्तिचन्द्रीया वृत्तिः
अधास्य वनस्य मध्यवत्तींनि कूटानि स्वरूपतो लक्षयति-'जंबूए ण'इत्यादि, जम्ब्वा अस्मिन्नेव प्रथमे वनखण्डे पौर-1 वर्णनं
स्त्यस्य भवनस्य उत्तरस्यां उत्तरपौरस्त्यस्य-ईशानकोणसत्कस्य प्रासादावतंसकस्य दक्षिणस्यां अत्रान्तरे कूटं प्रज्ञप्तं || ॥३३५॥ अष्टौ योजनान्यूयोश्चत्वेन द्वे योजने उद्वेधेन, वृत्तत्वेन य एव आयामः स एव विष्कम्भ इति, मूलेऽष्ट योजनान्या-1
यामविष्कम्भाभ्यां बहुमध्यदेशभागे, भूमितश्चतुर्षु योजनेषु गतेष्वित्यर्थः, षड् योजनान्यायामविष्कम्भाभ्या, उपरि-18| | शिखरभागे चत्वारि योजनान्यायामविष्कम्भाभ्यां, अथामीषां परिधिकथनाय पद्यमाह-'पणवीसे'त्यादिक, सर्व प्रथम-18 Sपाठगतऋषभकूटाभिलापानुसारेण वाच्यं, नवरं पञ्चविंशति योजनानि सविशेषाणि किश्चिदधिकानि मले परिरय । IS| इत्यादि यथासंख्यं योज्यम् , जिनभद्रगणिक्षमाश्रमणैस्तु 'अदुसहकूडसरिसा सवे जम्बूणयामया भणिआ'। इत्यस्यां S| गाथायामृषभकूटसमत्वेन भणितत्वात् द्वादश योजनानि अष्टौ मध्ये घेत्यूचे, तत्त्वं तु बहुश्रुतगम्यं, एषु च प्रत्येक | जिनगृहमेकैकं विडिमागतजिनगृहतुल्यमिति, अथ शेषकूटवक्तव्यतामतिदेशेनाह-'एवं सेसावि कूडा'इति, एवमुक्त-18| ॥३३५॥ भरीत्या वर्णप्रमाणपरिघ्यायपेक्षया शेषाण्यपि सप्त कूटानि बोध्यानि, स्थानविभागस्त्वयं तेषां. तथाहि-पूर्वदिग्भाविनो। भवनस्य दक्षिणतो दक्षिणपूर्वदिग्भाविनः प्रासादावतंसकस्योत्तरतो द्वितीय कूटं तथा दक्षिणदिग्भाविनो भवनस्य ।।
दीप अनुक्रम [१५१-१६२]
~325