________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], ------------------------------------------------------ मलं [९०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९०]
गाथा:
दीप अनुक्रम [१५१-१६२]
श्रीजम्यू-1 मयं, 'अच्छ'मित्यादि, 'सेणं एगाए पउम'इत्यादि, तदिति अनन्तरोकं जम्बूपीठं एकया पद्मवरवेदिकया एकेन च श्ववस्कारे द्वीपशा-18 वनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्तमिति शेषः, द्वयोरपि पावरदिकावनखण्डयोर्वर्णकः स्मर्त्तव्यः प्राक्तनः । जम्बुपक्षच न्तिचन्द्री
वच जघन्यतोऽपि चरमान्ते द्विकोशोचं कथं सुखारोहावरोहमित्याशवधाह-'तस्स 'मित्यादि, तस्य जम्बूपीठस्य चतु-121 या वृत्तिः
सू.९० |दिशि एतानि दिनामोपलक्षितानि चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतानि च त्रीणि मिलितानि द्विकोशो॥३३२॥18|चानि भवन्ति कोशविस्तीर्णानि अत एव प्रान्ते द्विकोशवाहल्यात पीठात् उत्तरतामवतरतां च सुखावहद्वारभूतानि
वर्णकश्च तावद्वक्तव्यो यावत् तोरणानि, 'तस्स णमित्यादि, व्यकं, 'तीसे 'मित्यादि, तस्या मणिपीठिकाया उपरि [अन्न जम्बूः सुदर्शनानाम्नी प्रज्ञप्ता, अष्ट योजनान्यूर्वोच्चत्वेन अर्बयोजनमुद्वेपेन-भूमवेशेन, अथास्या एवोच्चत्वस्याष्ट योजनानि विभागतो द्वाभ्यां सूत्राभ्यां दर्शयति-तीसे 'मित्यादि, तस्या जम्ग्वाः स्कन्धा-कन्दादुपरितनः18 | शाखाप्रभवपर्यन्तोऽवयवो द्वे योजने अध्वोच्चत्वेनाईयोजनं बाहल्येन-पिण्डेन तस्याः शाला विडिमापरपोया दिक्18||मस्ता शाखा-मध्यभागप्रभवा ऊर्ध्वगता शाखा पद योजनान्यूथ्योंचत्वेन, तथा बहुमध्यदेशभागे प्रकरणाजम्यूरिति 181
गम्यम्, अष्टौ योजनान्यायामविष्कम्भाभ्यां तान्येवास्याः स्कन्धोपरितनभागाचतसबपि दिक्षु प्रत्येकमेकैका शाखा|8|| ॥३३॥ निर्गता ताश्च कोशोनानि चत्वारि योजनानि, तेन पूर्वापरशाखादैर्ध्यस्कन्धवाहत्यसम्बनध्ययोजनमीलनेनोकसराख्यानयन, बहुमध्यदेशभागश्चात्र व्यावहारिको ग्राह्या, वृक्षादीनां शाखाप्रभवस्थाने मध्यदेशस्य लोकेन्यवाहियमाण
Recence
Similennium
~319~