________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ------------------------------------------------------ मलं [९०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९०]
Saeeeee0000
गाथा:
| त्वात् , पुरुषस्य कटिभाग इव, अन्यथा विडिमाया द्वियोजनातिक्रमे निश्चयप्राप्तस्य मध्यभागस महणे पूर्वापरशा-18
खाद्वय विस्तारस्य ग्रहणसम्भवः विषमश्रेणिकत्यात्, अथवा बहुमध्यदेशभागः शाखानामिति गम्यते, कोऽर्थः-यतश्चशतुर्दिक्शाखामध्यभागस्तस्मिन्नित्यर्थः, अष्टयोजनानयनं तु सथैव, उच्चत्वेन तु सर्वाग्रेण-सर्वसङ्ख्यया कन्दस्कन्धविडिमापरिमाणमीलने सातिरेकाण्यष्टौ योजनानीति, अथास्या वर्णकमाह-तीसे ण'मित्यादि, तस्या जम्म्या अयमेतद्रूपो वर्णावासः प्रज्ञप्तः, वज्रमयानि मूलानि यस्याः सा वज्रमयमूला तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमाबहुमध्यदेशभागे ऊर्ध्वविनिर्गता शाखा यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पदद्वयकर्मधारयः, यावत्पदात् चैत्यवृक्षवर्णकः सर्वोऽप्यत्र वाच्यः, कियत्पर्यन्तमित्याह-अधिकमनोनिवृतिकरी प्रासादीया दर्शनीया इत्यादि । अथा-18 स्याः शाखाव्यतिमाह-'जंबूए ण'मित्यादि, जम्ध्वाः सुदर्शनायाः चतुर्दिशि चतस्रः शाला:-शाखा: प्रज्ञप्ताः, तासां || शालाना बहुमध्यदेशभागे उपरितनविडिमाशालायामित्यध्याहार्य जीवाभिगमे तथा दर्शनात् , शेष सुलभं वैताव्यसिद्धकूटगतसिद्धायतनप्रकरणतो ज्ञेयमित्यर्थः, अत्र पूर्वशालादौ यत्र यदस्ति तत्र तबकुमाह-'तत्थ ण'मित्यादि, तत्र-तासु चतसृषु शालासु या सा पौरस्त्या शाला सूत्रे प्राकृतत्वात् पुंस्त्वनिर्देशः अत्र भवनं प्रज्ञप्तं क्रोशमायामेन 'एवमेवेति सिद्धायतनवदिति, अर्द्धक्रोश विष्कम्भेन देशोनं क्रोशमुञ्चत्वेनेति प्रमाण द्वारादिवर्णकश्च वाच्यः, नवरमत्र शयनीयं वाच्यं, शेषासु दाक्षिणात्यादिशालासु प्रत्येकमे फैकभावेन त्रयः प्रासादावतंसकाः सिंहासनानि सपरिवाराणि ॥
दीप अनुक्रम [१५१-१६२]
Capacecasasava
~320