________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ----------------------------------------------------- मुलं [१०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९०]
गाथा:
से केणद्वेणं भन्ते! एवं युवा-अम्बू सुदसणा २१, गोअमा! जम्बूए णं सुदसणाए अणाढिए णाम जम्बुद्दीवाहिबई परिवसइ महिद्धीए, से 4 सस्थ चषण्हं सामाणिअसाहस्सीणं जाव मायरक्खदेवसाहस्सीणं, जम्बुद्दीवस्स गं दीवस्स जम्बूए सुदसणाए अणाढिआए रायहाणीए अण्णेसि च बहूणं देवाण व देवीण य जाब विहरइ, से तेणद्वेणं गो०! एवं वुश्चइ, मदुरुत्तरा ण प णं गोधमा । जम्बूसुदंसणा जाव भुवि च ३ धुवा णिआ सासया अक्खया जाव अवहिमा । कहिणं भन्ते। अणाढिअस्स देवस्स अणादिआ णामं रायहाणी पण्णता?, गोअमा ! जम्बुद्दीवे मन्दरस्स पव्वयस्स उत्तरेणं जं चेव पुन्ववणि जमिगापमाणं तं चेव अम्ब, जाव उववाओ अमिसेओ अ निरवसेसोसि (सूत्रं ९०) । 'कहिण'मित्यादि, क भदन्त ! उत्तरकुरुषु जम्बूपीठ नाम पीठं प्रज्ञप्तं 1, निर्वचनसूत्रे गौतमेत्यामन्त्रणं गम्यं, नील-18॥ वतो वर्षधरपर्वतस्य दक्षिणेन मन्दरस्य पर्वतस्योत्तरेण माल्यवतो वक्षस्कारपर्वतस्य गजदन्तापरपर्यायस्य पश्चिमेन-1 पश्चिमायां शीताया महानद्याः पूर्वकूले-शीताद्विभागीकृतोत्तरकुरुपूर्वार्द्ध तत्रापि मध्यभागे अत्रान्तरे उत्तरकुरुषु कुरुषु जम्बूपीठ नाम पीठ प्रज्ञप्त, पश्चयोजनशतान्यायामविष्कम्भेन योजनानां पञ्चदशशतान्येकाशीत्यधिकानि किंचिद्विशे
पाधिकानि परिक्षेपेण बहुमध्यदेशभागे विवक्षितदिक्मान्तादर्घतृतीयशतयोजनातिक्रमे इत्यर्थः, बाहल्येन द्वादश योज-18| 18|| नानि, तदनन्तरं मात्रया २-क्रमेण २ प्रदेशपरिहाण्या परिहीयमाणः २ 'सब्वेसु'त्ति प्राकृतत्वात् पञ्चम्यर्थे सप्तमी ||| 1.|| तेन सर्वेभ्यश्चरमप्रान्तेषु मध्यतोऽर्द्धतृतीययोजनशतातिक्रमे इत्यर्थः, द्वौ क्रोशौ बाहल्येन, सर्वोत्मना जाम्बूनद-18|
दीप अनुक्रम [१५१-१६२]
D
imetroyen
~318~