________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], ------------------------------------------------------ मलं [९०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
| वक्षस्कारे
सूत्रांक
[१०]
श्रीजम्बू-18 द्वीपशान्तिचन्द्रीया वृत्तिः ॥३३॥
स.९०
E
अ०
गाथा:
आयामेणं अद्धकोसं विक्खम्भेणं देसूर्ण कोसं उद्धं पच्चत्तेणं वण्णओ सीहासणा सपरिवारा, एवं सेसासु विदिसामु, गाहा-पउमा परमप्पभा चेब, कुमुदा कुमुदष्पहा । उप्पलगुम्मा णलिणा, उप्पला उप्पलुज्जला ॥ १ ॥ भिंगा भिग्गप्पभा घेव, भंजणा कजलप्पभा । सिरिकता सिरिमहिमा, सिरिचंदा चेव सिरिनिलया ।। २ ॥ जम्बूए णं पुरथिमिलस्स भवणस्स उत्तरेणं सत्तरपुरस्थि
नमिल्लस्स पासायवडेंसगस्स दक्खिणेणं एत्व णे कूडे पण्णते अढ जोमणाई उद्धं प्रा..
प्रा. उच्चत्तेणं दो जोअणाई उज्वेहेणं मूले अट्ठ जोगणाई आवामविक्खम्भेणं बहुमझदे
सभाए छ जोषणाई आयामविक्खम्भेणं उवरिं चत्तारि जोषणाई आयामविक्सम्भेण-पणवीसहारस बारसेव मूले अमज्झि उवरि च । सविसेसाई परिरओ कूडस्स इमस्स बोद्धव्यो ॥ १॥ मूले विच्छिण्णे मझे संखिचे उबर तणुए सबकणगामए अच्छे बेइआवणसंडवण्णओ, एवं सेसावि कूड़ा इति । जम्बूए णं सुर्वसणाए दुवालस णामधेजा पं०, तं०-सुदंसणा १ अमोहा २ य, सुप्पबुद्धा ३
असोहरा ४ । विदेहजम्बू ५ सोमणसा ६, णिअया ७ णिचमंडिआ ८ ००
... |॥१॥ सुभदा य ९ विसाला य १०, सुजाया ११ सुमणा १२ विआ । ole ____
सुदंसणाए जम्बए, णामधेचा दुवालस ॥२॥ जम्बूए णं अट्ठमंगलगा,
उत्तर
2 FORom
दक्षिण
दीप अनुक्रम [१५१-१६२]
.
॥३३॥
~317~