________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], ------------------ ---------------------------------- मूलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[८८]
गाथा:
वाणपडिरूवगाण वण्णो तोरणवण्णओ अ भाणिअबो जाव छत्ताइछत्ताई' इति, अत्र जगतीगतपुष्करिणीवत सर्व ॥ वाच्य, अथ सुधर्मसभायां यदस्ति तदाह-'तासि ण'मित्यादि, तयोः सभयोः सुधर्मयोः षट् मनोगुलिकानां-पीठि-1 कानां सहस्राणि प्रज्ञप्तानि, तथाहि-पूर्वस्या द्वे सहने पश्चिमायां दे सहने दक्षिणस्यामेकं सहस्रं उत्तरस्यामेकं सहनं, | 'जाव दामा' इत्यत्र यावत्पदादिदं ग्राह्यम्-'तासु णं मणोगुलिआसु बहवे सुवण्णरुप्पमया फलगा पण्णत्ता, तेसि णं सुवण्णरुप्पमएसु फलगेसु बहवे वइरामया णागदन्तगा पण्णत्ता,तेसु णं वइरामएसु नागदन्तेसु बहवे किण्हमुत्तवग्धारि-1 अमल्लदामकलावा जाव सुकिल्लसुत्तवग्धारिअमलदामकलावा, तेणं दामा तवणिजलंबूसगा चिति'त्ति सर्व विजयद्वारव-1 द्वाच्यम्, अनन्तरोक्तं गोमानसिकासूत्रेऽतिदिशति-'एवं गोमाणसिआओ'इत्यादि,एवं-मनोगुलिकान्यायेन गोमानस्य:शय्यारूपाः स्थान विशेषा वाच्याः, नवरं दामस्थाने धूपवर्णको वाच्यः,अथास्या एव भूभागवर्णकमाह-'तासि ण'मित्यादि, तयोः सुधर्मयोः सभयोः अन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्र मणिवर्णादयो वाच्याः, उल्लोकाः पद्मलतादयोऽपि च चित्ररूपाः, अत्र विशेषतो यद्वक्तव्यं तदाह-'मणिपेढिा' इत्यादि,अत्र सुधर्मयोर्मध्यभागे प्रत्येक मणिपीठिका वाच्या,13 दे योजने आयामविष्कम्भाभ्यां योजनं बाहल्येन,'तासिण'मित्यादि,तयोमणिपीठिकयोरुपरि प्रत्येक माणवकनानि चैत्य-18 | स्तम्भे महेन्द्रध्वजसमाने प्रमाणतोऽwष्टमयोजनप्रमाण इत्यर्थः वर्णकतोऽपि महेन्द्रध्वजवत् , उपरि षट् क्रोशान् अवगाह्य | 18 उपरितनपटुक्रोशान वर्जयित्वेत्यर्थः अधस्तादपि षट् क्रोशान वर्जयित्वा मध्येऽधपञ्चमेषु योजनेषु इति गम्यं, जिनसक्थीनि,
दीप अनुक्रम [१४३-१४५]
Snelem
~306~