________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------------------------------------------- मूलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[८८]
गाथा:
श्रीजम्बासिणं उर्षि पत्तेइत्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ महेन्द्रध्वजाः प्रज्ञयाः, ते चाष्टिमानि-साई-%
४वक्षस्कारे द्वीपशा-18|| सप्तयोजनानि ऊर्बोच्चत्वेन अर्द्धक्रोशं-धनुःसहस्रमुद्वेधेन-उण्डत्वेन तदेव बाहल्येन, 'वइरामयवदृ'इतिपदोपल-18 यमकूपर्वत न्तिचन्द्री-|| क्षितः परिपूणों जीवाभिगमायुक्तवर्णको ग्राह्यः, स चायम्-'बइरामयबद्दलसंठिअसुसिलिट्ठपरिघट्टमहसुपइद्विआ अणे
वर्णनं या वृत्तिः "|| गवरपञ्चवण्णकुडभीसहस्सपरिमण्डिाभिरामा वाउडुअविजयवेजयन्तीपडागाछत्ताइच्छत्तकलिआ तुंगा गगणतलमभि
सु.८८ ॥३२५018 लंघमाणसिहरा पासादीआ जाय पडिरूवा'इति, अत्र व्याख्या-वज्रमयाः तथा वृत्त-वर्तुलं लष्टं-मनोज्ञं संस्थितं
R|| संस्थानं येषां ते तथा तथा मुश्लिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशाणया पाषाणप्रतिमेव सुश्लिष्टपरिपष्टाः। |तथा मृष्टाः-सुकुमारशाणया पाषाणप्रतिमेव तथा सुप्रतिष्ठिताः-मनागप्यचलनात् तथा अनेकवर:-प्रधानः पञ्चवर्णैः
कुडभीना-लघुपताकानां सहस्त्रैः परिमण्डिताः सन्तोऽभिरामाः शेष प्राग्वत्, 'तेसि णं महिंदज्झयाणं उप्पिं अट्ठहम-18| |ङ्गलया झया छत्ताइछत्ता' इत्यादि सर्व तोरणवर्णक इव वाच्यं जीवाभिगमत इति । उक्का महेन्द्रध्वजाः, अथ पुष्क| रिण्यः ताश्च वेइआवणसंड' इत्यादिपर्यन्तसूत्रेण संगृह्यते, तथाहि-तेसि णं महिंदज्झयाण पुरओ तिदिसि तओ गंदा पुक्खरिणीओ पण्णत्ताओ अद्धतेरसजोषणाई आयामेणं छस्सकोसाई जोअणाई विक्खम्भेण दसजोषणाई उके- ॥३२५॥
हेणं अच्छाओ सहाओ पुक्खरिणीवण्णओ पत्ते २ पउमवरवेइआपरिक्खित्ताओ पत्तेअं २ वणसण्डपरिक्खित्ताओ ISवण्णओ' तथा 'तासि णं णम्दापुक्खरिणीणं पत्ते २ तिदिसि तओ तिसोवाणपडिरूवगा पण्णत्ता, तेसि णं तिसो-181
दीप अनुक्रम [१४३-१४५]
I
ntre
~305