________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ----------........ ---------------------------------- मूलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [८८]
RSSAG29092acass
18| फलानि येषां ते तथा, अधिकं नयनमनोनिर्वृतिकराः, शेष प्राग्वत् , 'ते णं चेइअरुक्खा अन्नेहिं बरहिं तिलयल-11
वयछत्तोवगसिरीससत्तिवण्णलोधवचंदणनीवकुडयकयंवपणसतालतमालपिआलपिअंगुपारावयरायरुक्खनन्दिरुक्खेहिं 18 सव्वओ समन्ता संपरिक्खित्ता'इति, ते चैत्यवृक्षा अन्यैर्बहुभितिलकलवगच्छत्रोपगशिरीषसप्तपर्णदधिपर्णलोध्रधवचन्द-18 ननीपकुटजकदम्बपनसतालतमालप्रियालप्रियंगुपारापतराजवृक्षनन्दिवृक्षः सर्वतः समन्तात् सम्परिक्षिताः, एते च | वृक्षाः केचिन्नामकोशतः केचिल्लोकतश्चावगन्तव्याः, 'ते णं तिलया जाव नंदिरुक्खा मूलवन्तो कंदवन्तो जाव सुरम्मा' ते च तिलकादयो वृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्रथमोपाङ्गतोऽबसेयं यावत्सुरम्या इति, 'ते णं तिलया जाव नन्दिरुक्खा अन्नाहिं बहुहिं पउमलयाहिं जाव सामलयाहिं सबओ समन्ता संपरिक्खित्ता' ते च तिलकादयो वृक्षाः अन्याभिभिः पद्मलताभिर्यावच्छचामलताभिः सर्वतः समन्तात् सम्परिक्षिप्ताः, यावच्छब्दादत्र नागलता-13 चम्पकलताद्या ग्रहणीयाः, 'ताओ ण पउमलयाओ जाव सामलयाओ निश्चं कुसुमिआओ जाव पडिरूवाओ' ताथ | पद्मलताद्या नित्यं कुसुमिता इत्यादि लतावर्णनं यावत्प्रतिरूपाः, 'सि णं चेइअरुक्खाणं उप्पिं अमंगलया बहवे झया छत्चाइच्छत्ता, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजाः छत्रातिच्छत्राणीत्यादि चैत्यस्तूपकवद्वक्तव्यं । गताश्चैत्यवृक्षाः, अथ महेन्द्रध्वजायसर:--'तेसि णं चेइअरुक्खाण'मित्यादि, तेषां चैत्यवृक्षाणां पुरतस्तिस्रो मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः योजनमायामविष्कम्भाभ्यां अर्धयोजनं बाहल्येन, 18
गाथा:
दीप अनुक्रम [१४३-१४५]
aesesekese
Jimilannincod
~304