________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------------------------------------------- मूलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [८८]
गाथा:
श्रीजम्बू- रयणविविहसाहप्पसाहवेरुलिअपत्ततवणिज्जपत्तवेटा जम्बूणयरत्तमउअसुकुमालपवालपल्लववरकुरधरा विचित्तमणिरय- विक्षस्कारे
द्वीपशाणसुरभिकुसुमफलभरणमिअसाला सच्छाया सप्पभा सस्सिरीआ सउज्जोआ अमयरससमरसफला अहिअमणनयणणि-शयमकृपवेत न्तिचन्द्री
इकरा पासादीआ जाव पडिरूवा ४'इति, अत्र व्याख्या-तेषां चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यथा-- पणन या वृत्तिः
सू.८८ वज्ररत्नमयानि मूलानि येषां ते वज्रमूला तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्ववि-18 ॥३२४॥ निर्गता शाखा येषां ते तथा ततः पूर्वपदेन कर्मधारयः, रिष्ठरत्नमयः कन्दो येषां ते तथा तथा वैडूर्यरनमयो रुचिरः
स्कन्धो येषां ते तथा ततः पूर्वपदेन कर्मधारयः, सुजातं-मूलद्रव्यशुद्धं बरं-प्रधानं यजातरूप-रूप्यं तदात्मिकाः प्रथमिका-मूलभूता विशालाः शाला:-शाखा येषां ते तथा, नानामणिरत्नात्मिका विविधाः शाखा-मूलशाखाविनि| र्गतशाखाः प्रशाखाः-शाखाविनिर्गतशाखा येषा ते तथा, तथा वैडूर्याणि-वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयपदद्वयमीलनेन कर्मधारयः, जाम्बू-ISH नदा-जाम्बूनदनामकसुवर्णविशेषमया रक्तवर्णा मृदुसुकुमारा-अत्यन्तकोमलाः प्रवाला-ईषदुन्मीलितपत्रभावरूपाः पल्लवा-जातपूर्णप्रथमपत्रभावरूपा घरांकुरा:-प्रथममुद्भिद्यमानास्तान् धरन्ति ये ते तथा, विचित्रमणिरक्षमयानि सुर-18 भीणि कुसुमानि फलानि च तेषां भरेण नमिता-नाम ग्राहिताः शाखा येषां ते तथा, सती-शोभना छाया येषां ते 81 सच्याः , एवं सत्प्रभाः अत एव सश्रीकाः तथा सोद्घोताः मणिरज्ञानामुषोतभावाद, अमृतरससमरसानि
दीप अनुक्रम [१४३-१४५]
~303