________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], ------------------ --------------------------------- मलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [८८]
गाथा:
| पीठिकाया द्विगुणमानत्वेन दृष्टत्वाचायं सम्यक् पाठः सम्भाव्यते, आदर्शेषु लिपिप्रमादस्तु सुप्रसिद्ध एव, अथ स्तूप
वर्णनायाह-'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ स्तूपाः प्रज्ञप्ताः, जीवाभिगमादौ तु चैत्यस्तूपा 18| इति, द्वे योजने ऊर्वोच्चत्वेन द्वे योजने आयामविष्कम्भाभ्यां 'व्याख्यातो विशेषप्रतिपत्ति'रिति देशोने द्वे योजने IS आयामविष्कम्भाभ्या ग्राह्ये, अन्यथा मणिपीठिकास्तूपयोरभेद एव स्यात् , जीवाभिगमादौ तु सातिरेके द्वे योजने IS उच्चत्वमित्यर्थः, ते च श्वेताः, श्वेतत्वमेवोपमया द्रढयति-'संखदल'त्ति यावत्करणात् 'संखदलविमलनिम्मलदधि
घणगोखीरफेणरययनिअरप्पगासा सबरवणामया अच्छा जाव पडिरूवा' इति प्राग्वत्, कियहरं प्राह्यमित्याह-यावदटाष्टमङ्गलकानीति । अथ तच्चतुर्दिशि यदस्ति तदाह-'तासि णं थूभाणमित्यादि, तेषां स्तूपानां प्रत्येक चतुर्दिा चतम्रो मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः योजनमायामविष्कम्भेन अर्द्धयोजनं बाहल्येन, अन्न जिनप्रतिमा है | वक्तव्याः, तत्सूत्रं चेदम्-'तासि णं मणिपेदिआणं उप्पि पत्ते पत्ते चत्तारि जिनपडिमाओ जिणुस्सेहप्पमाणमि
ताओ पलिअंकसण्णिसण्णाओ भाभिमुहीओ सणिक्खित्ताओ चिट्ठति, तंजहा-उसभा बद्धमाणा चन्दाणणा|| हावारिसेणा' इति, एतद्वर्णनादिक वैताम्ये सिद्धायतनाधिकारे प्रागुक्तं, गताः स्तूपाः, 'चेहजरुक्खाण'मित्यादि, व्यक्तम्, 18 अत्र चैत्यवृक्षवर्णको जीवाभिगमोक्को वाच्यः, स चायम्-'तेसि ण चेइअरुक्खाणं अयमेआरूवे वण्णावासे पण्णते, 8 तं०-यहरमूलरययसुपइटिअविडिमा रिट्ठामयकंदघेरुलिअरुइलखंधा सुजायवरजायस्वपढमविसालसाला णाणामणि
दीप अनुक्रम [१४३-१४५]
~302