________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------------------------------------------- मूलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [८८]
18
.८८
गाथा:
दीप अनुक्रम [१४३-१४५]
सीजन- व्यन्तरजातीयानां जिनदंष्ट्राग्रहणेऽनधिकृतत्वात् , सौधर्मशानचमरवलीन्द्राणामेव तद्ग्रहणात्, प्रज्ञप्तानीति, शेषो ववस्कारे
द्वीपशा- वर्णकश्चात्र जीवाभिगमोक्को ज्ञेया, स चाय--'तस्स णं माणवगचेइअस्स सम्भस्त उवरि छक्कोसे ओगाहिता हिहावि | यमकपर्वत न्तिचन्द्री-
1छकोसे वजित्ता मज्झे अद्धपञ्चमेसु जोमणेसु एत्थ णं बहवे सुवण्णरुप्पमया फलगा पण्णता, तेसु णं बहवे वरामया || वर्णेनं या वृचिःणागदन्तगा पण्णता, तेसु णं बहवे रययामया सिक्कगा पण्णत्ता, तेसु णं वहवे वइरामया गोलयवट्टसमुग्गया पण्णत्ता, 138118|तेसु णं बहवे जिणसकाहाओ सणिखित्ताओ चिट्ठन्ति,जाओणं जमगाणं देवाणं अन्नेसिं च बर्ण वाणमन्तरार्ण देवाण ।
य देवीण य अञ्चणिज्जाओ बंदणिज्जाओ पूयणिज्जाओ सकारणिजाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेइ पजुवासणिज्जाओं' इति, अत्र व्याख्या-'तस्स णमित्याद्यारभ्य वज्जित्ता' इति पर्यन्तं प्रायः प्रस्तुतसूत्रे साक्षाद् दृष्ट-S| त्वादनन्तरमेव व्याख्यातं, मध्येऽर्द्धपञ्चमेषु योजनेषु अवशिष्टयोजनेवित्यर्थः, अत्रान्तरे बहूनि सुवर्णरूप्यमयानि फलकानि प्रज्ञप्तानि. तेषु फलकेषु बहवो वामया नागदन्तकाः प्रज्ञप्ताः, तेषु नागदन्तकेषु बहूनि रजतमयानि शिक्य-11 कानि प्रज्ञतानि, तेषु शिक्यकेषु बहवो वज्रमया गोलको-वृत्तोपलस्तद्वद् वृत्ताः समुद्गका:-प्रसिद्धाः प्रज्ञप्ताः, तेषु समु-13 दिकेषु बहूनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि यमकयोर्देवयोः अन्येषां च बहूनां यमकराजधानीवास्तव्यानां | ॥३२६॥ 8वानमन्तराणां देवानां देवीनां च अर्थनीयानि चन्दनादिना वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना सत्का-10
रणीयानि वस्त्रादिना सन्माननीयानि बहुमानकरणतः कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनीयानीति, एतदा
Elems
~307~