________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४],-------------....... --------------------------------- मलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [८८]
गाथा:
थानुपपत्तेच जीवाभिगमतो लिख्यते, आदर्शप्वदृश्यमानत्वं च लेखकवैगुण्यादेवेति, सद्यथा-'तेसि ण'मित्यादि, ॥ तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे अत्रान्तरे द्वे उपकारिकालयने प्रशसे, उपकरोति-उपष्ट
माति प्रासादावतंसकानित्युपकारिका-राजधानीप्रभुसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र स्वियमुपकार्योपकारि| केतिप्रसिद्धा, उक्तं च-गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिके"ति सा लयनमिव-गृहमिव ते च प्रतिराजधानि भवत इति द्वे उक्के, द्वादशयोजनशतानि आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि सप्त च योजनशतानि पश्चनवत्यधिकानि परिक्षेपेण, अर्द्धकोश-धनुःसहस्रपरिमाणं बाहल्येन सर्वात्मना जाम्बूनदमये अच्छे प्रत्येकं २ मत्युपकारिकालयनं पद्मवरवेदिकापरिक्षिप्से प्रत्येक २ वनखण्डवर्णको भणितव्यः, स च जगतीगतपद्मवरवेदिकास्थवनखण्डानुसारेणेति, त्रिसोपानप्रतिरूपकाणि-आरोहावरोहमार्गास्तानि चतुर्दिशि-पूर्वादिदिक्षु शेयानि तोरणानि चतुर्दिशि भूमि-18 भागश्चोपकारिकालयनमध्यगतो भणितव्यः, तत्सूत्राणि जीवाभिगमोपाङ्गगतानि क्रमेणैव--से णं वणसंडे देसूणाई दो जोअणाई चक्कवालविक्खंभेणं उवयारिआलयणसमए परिक्लेवेणं तेसि णं उबयारिआलयणाणं चहिसिं पत्तारि | तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ, तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्ते २ तोरणा पण्णत्ता, वण्णओ, 1 तेसिणं उवयारियालयणाणं उप्पिं बहुसमरमणिजे भूमिभागे पण्णसे जाव मणीहिं स्वसोभिए'इति, अत्र व्याख्या | सुगमा, अथ यमकदेवयोर्मूलप्रासादस्वरूपमाह-तस्स म'मित्यादि, तस्योपकारिकाढयनल बहुमध्यदेशभागे अत्रा
दीप अनुक्रम [१४३-१४५]
esents
~296~