________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], --------------------------------------------------------- मूलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [८८]
न्तिचन्द्री-18 या वृत्तिः ॥३२०॥
गाथा:
दीप अनुक्रम [१४३-१४५]
श्रीजम्यू
॥ अर्थतेषामायामाद्याह-'ते णं वणसण्डा इत्यादि, ते च बनखण्डा। सातिरेकाणि द्वादशयोजनसहस्राणि आयामेन द्वीपशा- | पञ्चयोजनशतानि विष्कम्भेन प्रत्येक २ प्राकारः परिक्षिताः, कृष्णा इतिपदोपलक्षितो जम्बूद्वीपपावरवेविकाप्रकर-18 यमपर्वत
राणलिखितः पूर्णों वनखण्डवर्णको भूमयः प्रासादावतंसकाश्च भणितव्याः, भूमयश्चैवम्-'तेसि णं वडसंडाणं असो बहुस-18|| वर्णनं
मरमणिजा भूमिभागा पण्णत्ता, से जहाणामए आलिंगपुक्खरेइ वा जाच णाणाविहपंचवण्णेहि तणेहिं मणीहि अ INउवसोभिआइति, प्रासादसूत्रमप्येवं 'तेसि पं वणसंडाणं बहुमझदेसभाए पत्ते २ पासायव.सए पण्णते,
तेणं पासायवडेंसया चावहिं जोषणाई अजजोअणं च उद्धं उच्चत्तेणं इक्वतीसं जोअणाई कोर्स च विक्खम्भेणं अभ-1 ग्गयमसिअपहसिआ इव, तहेव बहुसमरमणिज्जे भूमिभागे उल्लोओ सीहासणा सपरिवारा, तत्थ ण चत्तारि देवा महिही आ जाव पलिओवमट्टिइआ परिवसंति तं०-असोए सत्तिवण्णे चपए चूए' इति, अत्राशोकवनप्रासादेऽशोकना
मा देवः, एवं त्रिवपि तत्तन्नामानो देवाः परिवसन्तीत्यर्थः, अथानयोरन्तर्भागवर्णकमाह-जमिगाण'मित्यादि, यमि-1 18कयो राजधान्योरन्तर्मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, वर्णक इतिसूत्रगतपदेन 'आलिंगपुक्खरेइ वा जाव पंचवण्णेहिं मणीहिं उवसोभिए वणसंडविहुणो जाव बहवे देवा य देवीओ अ आसवैति जाव विहरती'त्यन्तो ग्राह्यः,81
॥३२०॥ 18|अत्र च उपकारिकालयनसूत्रमादर्शष्यदृश्यमानमपि राजप्रश्नीयसूर्याभविमानवर्णके जीवाभिगमे विजयाराजधानी-18
वर्णके च दृश्यमानत्वात् 'तिण्णि जोअणसहस्साई सत्त य पंचाणउए जोअणसए परिक्खेवेण'मित्यादिसूत्रस्थान्य-18 mailo
~295