________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------------------------------------------- मूलं [८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [८८]
गाथा:
18/न्तरे एकः प्रासादावतंसका प्रज्ञप्तः द्वापष्टिं योजनान्यर्द्धयोजनं च ऊर्वोचत्वेन एकत्रिंशद्योजनानि कोशं चायीमवि-18 कम्भाभ्यां वर्णको विजयप्रासादस्खेव वाच्यः, उल्लोको-उपरिभागी भूमिभागी-अधोभागी सिंहासने सपरिवारे-सामानि-18
वक्षस्कारे
यमकूपर्वत तिचन्द-18 कादिपरिवारभद्रासनव्यवस्थासहिते, यश्चात्र उपकारिकालयनस्य प्रासादावतंसकस्य चैकवचनेन विवक्षा उल्लोकभूमि
वर्णनं या वृत्ति: 18/भागसिंहासनानां च द्विवचनेन विवक्षा तत्सूत्रकाराणां विचित्रप्रवृत्तिकत्वादिति, अथास्य परिवारप्रासादग्ररूपणामाह-18 ॥३२१॥
18 एवं पासायपंतीओ'इत्यादि, एवं-मूलप्रासादावतंसकानुसारेण परिवारप्रासादपङ्कयो ज्ञातव्या जीवाभिगमतः, पङ्क-18 18 यश्चात्र मूलप्रासादतश्चतुर्दिक्षु पद्मानामिव परिक्षेपरूपा अवगन्तब्याः, न पुनः सूचिश्रेणिरूपाः, तत्र प्रथमप्रासामं-18
|क्तिपाठ एवं-से णं पासायव.सए अण्णेहिं चउहिं तदद्भुञ्चत्तपमाणमित्तेहिं पासायव.सएहिं सबओ समन्ता संपरि-18
|क्खित्ते' स प्रासादावतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः, अत्रोच्चत्वशब्देनोत्सेधो गृह्यते प्रमाण18| शब्देन च विष्कम्भायामी, तेन मूलप्रासादापेक्षया अर्घोच्चत्वविष्कम्भायामैरित्यर्थः, सर्वतः समन्तात् सम्परिक्षिप्ता,
एषामुञ्चत्वादिकं तु साक्षात् सूत्रकृदेवाह-एकत्रिंशद्योजनानि कोशं चोच्चत्वेन, सार्द्धद्वापष्टियोजनानामः एतावत एव लाभात्, सातिरेकाणि-अर्द्धक्रोशाधिकानि अर्द्धषोडशानि-सार्द्धपञ्चदशयोजनानि विष्कम्भायामाभ्यामिति, अथ द्वितीयप्रासादपंक्तिः, तत्पाठश्चैवम्-'ते णं पासायव.सया अण्णेहिं चरहिं तदडुच्चत्तप्पमाणमित्तेहिं पासायव.सएहिं ॥३२१॥ | सघओ समन्ता संपरिक्खित्ता'इति, ते प्रथमपंक्तिगताश्चत्वारः प्रासादाः प्रत्येकमन्यैश्चतुर्भिस्तदोच्चत्वविष्कम्भायामै-12||
दीप अनुक्रम [१४३-१४५]
~297