________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [3], ------------------------------------------------------ मुलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४३]
गाथा:
श्रीजम्बू- केयूरे-बाहोरेव भूषणविशेषी मुकुटं कुण्डले च यस्य स तथा, सिंहावलोकनन्यायेन प्रचलितशब्दो ग्राह्यः तेन प्रच-18 वक्षस्कारे SHAR|लितहारेण विराजद्रतिदं च पक्षो यस्य स तथा, पश्चात् पदद्वयस्य कर्मधारयः, प्रलम्बमानः सम्भ्रमादेव पालम्बो- चक्रोत्प न्तिचन्द्रीमाझुम्बनकं यस्य स तथा, घोलद्-दोलायमानं भूषणं-उकातिरिक्तं धरति यः स तथा, ततः पदद्वयस्य कर्मधारयःचितत्पूजा[अत्र पदविपर्यय अर्थत्वात् , ससम्नम-सादरं त्वरितं-मानसौत्सुक्यं यथा स्यात्तथा चपलं कायौत्सुक्यं यथा स्यात् ।
A सवाःसू. ॥१८॥ तथा नरेन्द्रो-भरतः सिंहासनादभ्युत्तिष्ठति अभ्युत्थाय च पादपीठात्-पदासनात् प्रत्यवरोहति-अवतरति प्रत्यव-18
| रुह्य च-अवतीर्य पादुके-पादत्राणे अवमुश्चति भक्त्यतिशयात् अवमुच्य च एकः शाटो यत्र स तथा, तद्धितलक्षण इकप्रत्ययः अखण्डशाटकमय इत्यर्थः एतादृशमुत्तरासङ्गो-वक्षसि तियेग्विस्तारितवनविशेषस्तं करोति कृत्वा च अञ्ज-101 लिना मुकुलितौ-कुइमलाकारीकृतावग्रहस्तौ-हस्ताग्रभागी येन स तथा, चक्ररत्नाभिमुखः सप्त वा अष्टौ वा पदानि, अनूपसर्गस्य सन्निधिवाचकत्यादनुगच्छसि-आसन्नो भवति, दृष्टश्चानुशब्दप्रयोगः सन्निधौ, यथा 'अनुनदि शुश्रुविरे चिरं रुतानि' इति, पदानां सङ्ख्याषिकल्पदर्शनमेतादृशभाषाव्यवहारस्य लोके दृश्यमानत्वात् , अनुगल्य च वार्म जानु |
॥१८७॥ आकुश्चयति-उर्व करोतीत्यर्थः, दक्षिणं जानुं धरणीतले निहत्य-निवेश्य 'करतले'त्यादि विशेषणजातं प्राग्वत् अञ्जलिं कृत्वा चकरलस्य प्रणाम करोति, कृत्वा च तस्यायुधगृहिकस्य 'यधामालित' यथाधारितं यथापरिहितमित्यर्थः, इदं च विशेषणं दानरसातिशयादानं निर्विलम्वेन देयमिति ख्यापनार्थ, यदाह-सव्यपाणिगतमप्यपसव्यप्रापणावधि न
दीप
अनुक्रम [५६-६०
enecene
-~-29~