________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [३], ...--------------------------------------------------- मलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४३]
गाथा:
देयविलम्बः । न ध्रुवत्वनियमः किल लक्ष्म्यास्तद्विलम्बन विधौ न विवेकः ॥१॥ अविलम्बितदानगुणात् समुज्ज्वलं मानवो
यशो लभते । प्रथम प्रकाशदानाद्विशदः पक्षोऽपरः कृष्णः ॥२॥" अवमुच्यते-परिधीयते यस्सोऽवमोचकः-आभरणं, । मुकुटवर्ज-मुकुटमन्तरेणेत्यर्थः, अत्र 'उत्तोऽन्मुकुलादिष्वि' (श्रीसिद्ध-अ.८ पा.१सू.१०७) त्युकारस्याकारः तस्य राजचिइन्हालङ्कारत्वेनादेयत्वात्, न कार्पण्यादिना न ददातीति, एतेनान्यमनुष्याणां मौलिवेष्टनस्य राजचिन्हत्वमभ्युपग-1
च्छन्तो ये केचन जिनगृहाच भिगमविधी मौलिवेष्टनमपाकुर्वन्ति ते अशुभदर्शनत्वादपशकुनमितीवाभ्युपगच्छता आगमोक्कविध्यनुष्ठानजन्यफलेन दूरतो मुक्ता इति बोध्यं, दत्त्वा चान्यत् किं करोतीत्याह-विपुलं जीविताई-आजीवि- कायोग्यं प्रीतिदानं ददाति, सत्कारयति वस्त्रादिना सन्मानयति वचनबहुमानेन, सत्कृत्य सन्मान्य च प्रतिविसर्जय
ति-स्वस्थानगमनतो ज्ञापयति, प्रतिविसर्य च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्ण:-उपविष्ट इति । अव भरतो IS| यत्कृतवान् तदाह-'तए ण'मित्यादि, निगदसिद्धं, किमवादीदित्याह-'खिप्पामेव'त्ति, क्षिप्रमेव भो देवानुप्रिया |
विनीता राजधानी सहाभ्यन्तरेण-नगरमध्यभागेन बाहिरिका-नगरबहिर्भागो यत्र तत्वथा, क्रियाविशेषणं, आसिक्ता| ईपत्सिका गन्धोदकच्छटकदानात् सम्मार्जिता-कचवरशोधनात् सिक्का जलेनात एव शुचिका संमृष्टा-विषमभूमिभञ्जना रथ्या-राजमार्गोऽन्तरवीथीच-अवान्तरमार्गों यस्यां सा तथा, इदं च विशेषणं योजनाया विचित्रत्वात् सम्मृष्टसम्मार्जितसिक्कासितशुचिकरथ्यान्तरवीथिकामित्येवं दृश्यं सम्मृष्टाद्यनन्तरभावित्वाच्छुचिकत्वस्य, मंचा-माल
दीप
अनुक्रम [५६-६०
anti
~30