________________
आगम
(१८)
प्रत
सूत्रांक
[८४]
दीप
अनुक्रम [१३९]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
जोभणाई आयामविश्वम्भेणं दोष्ण घिउत्तरे जोजणसर परिक्वेवेणं दो कोसे ऊलिए जलताओ सज्जवइरामए अच्छे सेसं तमेव बेइयावणसं भूमिभागभवणसयजिनअट्ठो भाणिअवो, तस्स णं सीओोजपवावकुण्डस्स उत्तरिल्लेणं तोरणं सीभोजा महाणई पवूढा समाणी देवकुरुं एखेमाणा २ चित्तविचिचकूडे पव्व निसटदेव कुरुसूरसुलस विज्जुप्पभदहे अ दुद्दा विभयमाजी २ चउरासीए सलिला सहस्सेहिं आपूरेमाणी २ भदसालवणं एजेमाणी २ मंदरं पव्वयं दोहिं जोअनेहिं असंपत्ता पथत्थिमाभिमुही आवत्ता समाणी अहे विज्जुप्पभं वक्खारपव्वयं दारइत्ता मन्दरस्स पव्वयस्स पचत्थिमेणं अवरविदेदं वासं दुहा विभयमाणी २ एगमेगाओ चक्वट्टिविजयाओ अट्ठावीसाए २ सलिलास हस्सेहिं आपूरेमाणी २ पश्चहिं सलिलासय सहरसेहिं दुतीसाए असलिलासहस्सेहिं समग्गा आहे जयंतस्स दारस्स जगई दालइत्ता पचत्थिमेणं लवणसमुदं समप्येति, सीओआ णं महाणई पवहे पण्णासं जोभणारं विक्खम्भेणं जोअणं उब्वेद्देणं, तयणंतरं च णं मायाए २ परिषद्धमाणी २ मुहमूले पथ्य जोअणसयाई विक्खम्भेणं दस जोभणाई उब्बेणं उभओपासिं दोहिं पडमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ता । जिसढे णं भन्ते ! वासहरपव्व णं कति कूडा पण्णत्ता, गोयमा ! णव कूडा पण्णत्ता, तंजहा- सिद्धाययणकूडे १ णिसढकूडे २ हरिवासकूडे पुव्वविदेहकूडे ४ हरिकूडे ५ घिईकूडे ६ सीओओकूडे ७ अवरविदेहकूडे ८ रुअगकूडे ९ जो चेव चुहाहिमवत्तकूडाणं उचत्तविक्खम्भपरिक्षो पुवणिओ रायहाणी असंचैव इहंपि अव्वा, से केणद्वेणं भन्ते ! एवं दुबइ सिहे वासहरपच्चए २१, गोलमा ! जिस णं बासहरपव्वद बहवे कूडा णिसहसंठाणसंठिआ उसभसंठाणसंठिआ, जिसहे अ इत्थ देवे महिडीए जान पलिओदमट्टिई परिवसद से तेणद्वेणं गोअमा! एवं युबइ सिहे वासहरपव्वर २ (सूत्रं ८४ )
For Private & Use Only
~ 270~