________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
------ मूलं [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू
प्रत
सुत्राक
[८४]
'तस्त 'मित्यादि तस्य तिगिंछिद्रहस्य दाक्षिणात्येन तोरणेन हरिनाम्नी हरिसलिलाऽपरपर्याया महानदी प्रव्यूढा द्वीपशा-1|| सती सप्तयोजनसहस्राणि चत्वारि च योजनशतानि एकविंशानि-एकविंशत्यधिकानि एकं च एकोनविंशतिभागं योज-1 न्तिचन्द्री-नस्य दक्षिणाभिमुखी पर्वतेन गत्वा इत्यादि प्राग्वत् , गिरिगन्तव्योपपत्तिस्तु षोडशसहस्राष्टशतद्वाचत्वारिंशद्योजनया वृत्तिः
प्रमाणाषिधण्यासाद् द्विसहस्रयोजनप्रमाणे इदव्यासेऽपनीते शेषेऽर्कीकृते भवतीति । निगमयन्नतिदेशसूत्रमाहएव'मित्यादि, एवं'मित्युक्तप्रकारेण यैव हरिकान्ताया वक्तव्यता सैव हरितोऽपि महानद्या नेतन्या, जिव्हिकाया हरि-19 कुण्डस्य हरिद्वीपस्य भवनस्य च तदेव प्रमाणं हरिकान्ताप्रकरणोक्तमवसेयं, अर्थोऽपि हरिद्वीपनाम्नो वाच्यः, अत्र यावस्पदवाच्यं साक्षाहिखितं च सर्व हरिकान्ताप्रकरण इव ज्ञेयं ॥ अथास्माद्या उत्तरेण नदी प्रवहति तामाह-'तस्स णं |5|| तिमिछिद्दह'इत्यादि, व्यकं, गिरिगन्तव्यं तु हरिन्नद्या इवावसेयं, अथास्या जिव्हिकास्वरूपमाह-'सीओआ'इत्यादि, | उत्तानार्थ, नवरमायामेन चत्वारि योजनानि, हरिन्नदीजिन्हिकाद्विगुणत्वात् , पश्चाशद् योजनानि विष्कम्भेन हरिन्न180 दीप्रवहतो द्विगुणस्य सीतोदाप्रवहस्य मातव्यत्वात्, एवं बाहल्यमपि पूर्वजिव्हिकातो द्विगुणमवसेयम्, अथ कुण्ड
स्वरूपमाह-'सीओआ णं महाणई जहिं'इत्यादि, 'एत्थ णमित्यादि, अत्र कुण्डस्य योजनसङ्ख्या हरिकुण्डतो द्वैगुण्ये- ॥३०॥ 181 नोपपादनीया । अथ सीतोदाद्वीपस्वरूपमाह-तस्स ण'मित्यादि, अत्र शीतोदाद्वीपः आयामविष्कम्भाभ्यां चतुःष-1|| 18iष्टियोजनानि पूर्वनदीद्वीपतो द्विगुणायामविष्कम्भत्वात् , व्यधिके द्वे शते परिक्षेपेण, अत्र सूत्रेऽनुक्कमपि करणवशात् ।
Generapraone9909000000
दीप अनुक्रम [१३९]
SmElemer
I
ntry
~271