________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
------ मूलं [८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
द्वीपशा-18 न्तिचन्द्रीया वृचिः ॥३०२॥
[८०]
दीप अनुक्रम [१३५]
य एगूणवीसहभाए जोअणस्स उत्तराभिमुही पब्बएणं गता महया घडाहपवतिएणं मुताबलिहारसंठिएणं साइरेगदुजोअणसइएणं
वक्षस्कारे पवाएणं पपडद, हरिकता महाणई जओ परसह एस्थ णं महं एगा जिविभा ५० दो जोषणाई आयामेणं पणवीसं जोअणाई वि
महाहिमकक्खंभेणं अद्धं जोअणं बाहलेणं मगरमुहविउहसंठाणसंठिआ सम्वरयणामई अच्छा, हरिकता णं महाणई जहिं पवडइ एस्थ गं ति इंद्रादि महं एगे हरिकंसप्पवायकुंडे णाम कुंडे पण्णत्ते दोषिण अ चत्ताले जोअणसए आयामविक्खंभेणं सत्तअउणढे जोपणसए परिक्खेवेणं मू.८० अच्छे एवं कुण्डवत्तवया सव्वा नेयम्या जाव तोरणा, तस्स ण हरिकंतष्पवायकुण्डस्स बहुमझदेसभाए एत्व णे महं एगे हरिकंतदीवे णाम दीये पं० बत्तीसं जोअणाई आयामविक्वंभेणं एगुत्तर जोअणसय परिक्खेवणं दो कोसे असिए जळताओ सबरयणामए अच्छे, से णं एगाए परमवरवेइआए एगेण य वणसंडेणं जाव संपरिखित्ते वण्णओ भाणिअव्वोत्ति, पमाणं च सयणिजं च अट्ठो अ माणिअब्यो । तस्स णं हरिकतप्पवायकुण्ठस्स उत्तरिलेणं तोरणेणं जाव पवूडा समाणी हरिवस्सं वासं एनेमाणी २ विअडावई वट्टवेअद्धं जोअणेणं असंपत्ता पञ्चत्वाभिमुही आवत्ता समाणी हरिवासं दुहा विभयमाणी २ छप्पण्णाए सलिलासहस्सेहिं समग्गा अहे जगई दलइत्ता पञ्चस्थिमेणं लवणसमुदं समप्पेइ, हरिकता णं महाणई पबहे पणवीस जोषणाई विक्खम्मेणं अवजोमणं उल्वेहेणं तवणंतरं च णं मावाए २ परिवद्धमाणी २ मुहमूले अद्धाइजाई जोअणसयाई विक्खम्भेणं पञ्च जोगणाई उब्वेदेणं, उभओ पासिं दोहि पलमपरवेइमाहिं दोहि अ वणसंडेहि संपरिक्सित्ता (सूत्र ८०)
॥३०॥ 'महाहि इत्यादि प्रायः पद्मद्रसूत्रानुसारेण व्याख्येयं । अथैतद्दक्षिणद्वारनिर्गतां नदी निर्दिशमाह-'तस्स ण'मि-18
~259~