________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -----------------------
------ मूलं [८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
SE
प्रत
सूत्रांक
[८०]
दीप
उमदहस्स दक्खिणिलेणं तोरणेणं रोहिआ महाणई पवूढा समाणी सोलस पंचुत्तरे जोअणसए पंच य एगूणवीसइभाए जोअणस्स दाहिणामिमुही पवएणं गंता मया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेगदोजोअणसइएणं पवाएणं पवडाइ, रोहिआ ण महाणई जो पषबा एत्थ णं महं एगा जिभिया पं०, साणं जिभिआ जोअणं आयामेणं अद्धतेरसजोअणाई विक्संमेणं कोसं वाहहणं मगरमुहविउद्यसंठाणसंठिआ सम्बवइरामई अच्छा, रोहिआ णं महाणई जहिं पवडइ एत्य णं महं एगे रोहिअप्पबायकुंडे णामं कुंडे पं० सवीसं जोअणसयं आयामविक्खंभेणं पण्णत्तं सिण्णि असीए - जोअणसए किंचिबिसेसूणे परिक्खेवेणं इस जोषणाई उब्बेहेणं अच्छे सण्हे सो चेव वण्णओ, बहरतले वट्टे समतीरे जाव तोरणा, तस्स णं रोहिअप्पबायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहिअदीवे णामं दीवे पण्णत्ते, सोलस जोषणाई आयामविक्खंभेणं साइरेगाई पण्णासं जोअणाई परिक्खेवणं दो कोसे ऊसिए जलंताओ सन्वयइरामए अच्छे, से णं एगाए परमवरवेइआए एगेण य वणसंडेणं सब्बओ समंता संपरिक्खित्ते, रोहिअदीवस्स गं दीवस्ल उपि बहुसमरमणिजे भूमिभागे पण्णत्ते, तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्व णं महं एगे भवणे पण्णते, कोसं आयामेणं सेसं तं चेव पमाणं च अहो अ भाणिभन्यो । तस्स रोहिअप्पवायकुण्डस्स दक्खिणिल्लेणं तोरणेणं रोहिआ महाणई पढा समाणी हेमवयं वासं एजेमाणी २ सहावई बट्टवेअद्भपव्वयं अद्धजोअणेणं असंपत्ता पुरत्यामिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइचा पुरस्थिमेणं लवणसमुदं समप्पेइ रोहिआ णं जहा रोहिअंसा तहा पवाहे अमुहे अ भाणिअब्बा इति जाव संपरिक्खित्ता । तस्स ण महापउमइहस्स उत्तरिलेणं तोरणेणं हरिकता महाणई पवूढा समाणी सोलस पंचुत्तरे जोअणसए पंच
अनुक्रम [१३५]
~258~