________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
------ मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [७९]
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥३०॥
दीप
णामए अच्छे उभगो पासि पोदि परमवरवेशमाहिं दोहि अ वणसंडेहिं संपरिक्खित्ते । महाहिमवन्तरस णं वासहरपवयस्स पापि ॥४॥श्वक्षस्कारे बहुसमरमणिजे भूमिभागे पण्णते, जाव णाणाबिहपञ्चवण्णेहिं मणीहि अ तणेहि अ उक्सोमिए जाव आसयंति सयंति य (सूत्रं७९) 18 महाहिम
कहि भन्ते इत्यादि, सर्व प्राग्वत् , नवरं द्वे योजनशते उच्चत्वेन क्षुद्रहिमवर्षधरतो द्विगुणोच्चत्वात पश्चाशद्यो- वान परत जनान्यदेषेन-भूप्रविष्टत्वेन, मेरुवर्जसमयक्षेत्रगिरीणां स्वोच्चत्वचतुर्थीशेनोद्वेधत्वात् , चत्वारि योजनसहस्राणि द्वेच . योजनशते दशोत्तरे दश च योजनेकोनविंशतिभागान् विष्कम्भेन हैमवतक्षेत्रतो द्विगुणत्वात्, अथास्य बाहादिसूत्र-18 माह-तस्सत्ति, सूत्रत्रयमपि व्यकं, प्रायः प्राग्व्याख्यातसूत्रसदृशगमकत्वात् , नवरं अवास्य सर्वरलमयत्वमुक्तं, बृह-12
क्षेत्र विचारादौ तु पीतस्वर्णमयत्वमिति तेन मतान्तरमवसेयम् , अनेनैव मतान्तराभिप्रायेण जम्बूद्वीपपट्टादावस्य पीत-18 | वर्णत्वं दृश्यते, अथास्य स्वरूपाविर्भावनायाह-'महाहिमवन्तस्स ण'मित्यादि, सर्व जगतीपद्मवरवेदिकावन| खण्डवर्णकवद् ग्राह्यं ॥ सम्प्रति अत्र ह्रदस्वरूपमाह--
महाहिमवंतस्स णं बहुमशदेसभाए एच एगे महापउमदहे णाम दहे पण्णत्ते, दो जोमणसहस्साई आयामेणं एग जोअणसहस्सं विक्खंभेणं दस जोअणाई सव्ये हेणं अच्छे रययामयकूले एवं आयाम विक्संभाविहूणा जा चेव पउमदहस्स बत्तत्वया सा चेव णेअवा, पउमप्पमाणं दो जोअणाई अट्ठो जाव महापउमदहबण्णाभाई हिरी अ इत्थ देवी जाव पलिभोवमहिश्या परिवसइ, से एएणडेणं गोअमा! एवं वुथइ, अदुत्तरं च गं गोमा ! महापउमदहस्स सासए णामधिजे पं० जण कयाइ णासी ३ तस्स णं महाप
अनुक्रम [१३४]
॥३०॥
अथ द्रह-स्वरुपं वर्ण्यते
~257