________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -----------------------
------ मूलं [८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
eserceloenecedeo
सूत्रांक
[८०]
त्यादि, तस्य महापद्मद्रहस्य दाक्षिणात्येन तोरणेन रोहिता महानदी प्रव्यूढा-निर्गता सती पोडश पञ्चोत्तराणि योजन|| शतानि पञ्च चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्तिकेन मुक्तावलिहारसं॥ स्थितेन सातिरेकद्वियोजनशतिकेन, सातिरेकत्वं च रोहिताप्रपातकुण्डोधापेक्षया बोध्यं, प्रपातेन प्रपतति, पोडशेत्यादि18 सङ्ख्यानयनं तु चतुःसहस्रद्विशतदशयोजनतदेकोनविंशतिभागात्मक [भागदश] कागिरिव्यासात् सहस्रयोजनात्मके द्रह
व्यासेऽपनीते सत्यीकृताद्भवति, अन्यत् सर्वं रोहितांशागमेन वाच्यं, अथ सा यतः प्रपतति तदास्पदं दर्शयति
रोहिआ ण'मित्यादि, प्राग्वत् ,अथ यत्र प्रपतति तदाह-रोहिआ ण'मित्यादि, प्राग्व्याख्यातप्रायं, नवरं सविंशतिक 1. योजनशतं गङ्गाप्रपातकुण्डतो द्विगुणायामविष्कम्भत्वात् , त्रीणि योजनशतानि अशीत्यधिकानि किश्चिद्विशेषोनानि,
जनत्वं करणेन यो० ३७९ क्रोशः १ कियद्धनुरधिकस्तेन किञ्चिदूनाऽशीतिरुक्ता इत्यर्थः, परिक्षेपेणेति । अधुनाऽस्य द्वीपवक्तव्यमाह-तस्स ण'मित्यादि व्यक्तं, नवरं गङ्गाद्वीपतो द्विगुणायामविष्कम्भत्वात् पोडश योजनानि रोहिता-18
द्वीपप्रमाणमित्यर्थः, से णमित्यादि, सुगम, रोहिअदीव' इत्यादि, सुगम, नवरं शेष विष्कम्भादिकं प्रमाणं तदेव, कोऽर्थः18 अर्द्धकोशं विष्कम्भेन देशोनकोशमुच्चत्वेनेति, चशब्दाद्रोहितादेवीशयनादिवर्णकोऽपि, अर्थश्च 'से केणडेणं भन्ते ! 18|| रोहिअदीबे'इत्यादि, सूत्रावगम्यः, सम्पति यथेयं लवणगामिनी तथाऽऽह-तस्से त्यादि, तस्य-रोहिताप्रपातकुण्डस्य 18 दाक्षिणात्येन तोरणेन द्वारेणेत्यर्थः रोहिता महानदी प्रव्यूढा-निर्गता सती हैमवतं वर्ष आगच्छन्ती २ हैमवतक्षेत्राभि
दीप
अनुक्रम [१३५]
Sanelemmalin
~260