________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
-------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्राक
[७७]
दीप अनुक्रम [१३२]
श्रीजम्बू- यावत्पदात् विजयदेववर्णकसूत्रं सर्वमपि ज्ञेयं व्याख्येयं च, कियत्पर्यन्तमित्याह-राजधानी मन्दरस्य दक्षिणस्यामन्य- विक्षस्कारे द्वीपशा-1 स्मिन् जम्बूद्वीपे द्वीपे इति, जम्बूद्वीपप्रज्ञप्त्यादशेषु एतत्सूत्रदृष्टोऽपि 'पलिओवमठिई परिवसती'त्ययं सूत्रादेशः पूर्वसूत्रे जमवतान्वन्तिचन्द्री
थेः सू.७८ यद्योजितस्तद्बहुषु विजयदेवप्रकरणादिसूत्रेष्वित्थमेव दृष्टत्वात् , बहुग्रन्थसाम्मल्येन क्वचिदादर्शवैगुण्यमुद्भाव्यान्यथा || या वृचिः
योजनं बहुश्रुतसम्मतमेवास्ति इत्यलं विस्तरेण, ननु अस्य शब्दापातिवृत्तवैताम्यस्य क्षेत्रविचारादिनन्धेषु अधिपः ॥३०॥ स्वातिनामा उक्तः तत्कथं न तैः सह विरोध:१, उच्यते, नामान्तरं मतान्तर वा। अथ हैमवतवर्षस्य नामार्थं पृच्छति
से केणडेणं भन्ते ! एवं बुच्चइ हेमवए वासे २१, गोअमा! चुलहिमवन्तमहाहिमवन्तेहिं वासहरपब्वएहिं दुहओ समवगूड़े णिचं हेम दुलइ णिचं हेमं दुलइत्ता णिचं हेमं पगासइ हेमवए अ इत्य देवे महिद्धीए पलिओवमटिइए परिवसइ, से तेणवेणं । गोअमा! एवं बुचद हेमबए वासे हेमवए वासे (सूत्र ७८)
से केणटणं इत्यादि, अथ केनार्थेन भगवनेवमुच्यते-हैमवतं वर्ष हैमवतं वर्षमिति !, गौतम! क्षुद्रहिम-18 वन्महाहिमवद्ध्यां वर्षधरपर्वताभ्यां द्विधातो-दक्षिणोत्तरपार्श्वयोः समवगाढं-संश्लिष्टं ततो हिमवतोरिदं हैमवतं, अयं । | भाव:-क्षुद्रहिमवतो महाहिमवतश्चापान्तराले तत् क्षेत्र, ततो द्वाभ्यामपि ताभ्यां यथाक्रममुभयोर्दक्षिणोत्तरपार्ययोः ॥३०॥ कृतसीमाकमिति भवति तयोः सम्बन्धि यदिवा नित्यं-कालत्रयेऽपि हेम-सुवर्ण ददाति आसनप्रदानादिना प्रयच्छति, 5 कोऽर्थः-तत्रत्ययुग्मिमनुष्याणामुपवेशनाद्युपभोगे हेममया शिलापट्टका उपयुज्यन्ते, तत उपचारेण ददातीत्युकं, नित्यं
censesedeseseserner
~255