________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -----------------------
-------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७७]
दीप अनुक्रम [१३२]
जनप्रमाणविस्तारस्य हैमवतस्य मध्यवत्ती योजनसहस्रमान एष गिरिः कधं क्षेत्रं द्विधा विभजति ?, उच्यते, प्रस्तुत-1 क्षेत्रव्यासो हि उभयोः पार्श्वयोः रोहितारोहितांशाभ्यां नदीभ्यां रुद्धः मध्यतस्त्वनेन, अथ नदीरुद्धक्षेत्रं वर्जयित्वाऽवशिष्टक्षेत्रमसौ द्विधा करोतीत्यस्मिन्नन्वर्थवती वैतान्यशब्दप्रवृत्तिरिति, एवं शेपेष्वपि वृत्तवैताढ्येषु स्वस्वक्षेत्रस्वस्वनदी-15 | नामभिलापेन भान्यं, दिग्विभागनियमनं सुलभमिति न व्याख्यायते, एकं योजनसहस्रमूर्बोच्चत्वेन अर्द्धतृतीयानि || | योजनशतान्युद्वेधेन सर्वत्र समः-तुल्योऽधोमध्योर्ध्वदेशेषु सहनसहनविस्तारकत्वात् , अत एव पल्यङ्कसंस्थानसंस्थितः, पल्यश्च-ललाटदेशप्रसिद्धो वंशदलेन निर्मापितो धान्याधारकोष्ठकः, एकंयोजनसहस्रमायामविष्कम्भाभ्यांत्रीणि योजन
सहस्राणि एकं च द्वाषष्ट्यधिक योजनशतं किश्चिद्विशेषेण करणवशादागतेन सूत्रानिर्दिष्टेन राशिना अधिक परिक्षेपेण IS प्रज्ञप्त, सर्वात्मना रसमयः, केचन रजतमयान् वृत्तवैताब्यानाहुः परं तेषामनेन ग्रन्थेन सह विरुद्धत्वमिति । अधात्र
पद्मावरवेदिकाद्याह-से णमित्यादि, व्यक्त, 'सहावइस्स ण'मित्यादि, व्यक्तं ॥ अथ नामार्थ निरूपयन्नाह| 'से केणढेणं भन्ते ।'इत्यादि, प्रागुक्तऋषभकूटप्रकरणवद् व्याख्येयं, नवरं ऋषभकूटप्रकरणे ऋषभकूटप्रभैः ऋषभकूटवणरुत्पलादिभिर्कपभकूटनामनिरुक्तिदर्शिता अत्र तु शब्दापातिप्रभैः शब्दापातिवणः उत्पलादिभिः शब्दापातिवृत्तवैतान्यनामनिरुक्तिर्द्रष्टव्या, शब्दापाती चात्र देवो महर्द्धिको यावन्महानुभावः पल्योपमस्थितिकः परिवसति, अथ शब्दापातिदेवमेव विशिनष्टि-से णं तत्थ'इत्यादि, स-शब्दापाती देवस्तत्र-प्रस्तुतगिरौ चतुर्णा सामानिकसहस्राणां
~254