________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -----------------------
-------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सुत्रांक
सू.७७
[७७]
दीप अनुक्रम [१३२]
श्रीजम्या महाणईए पुरथिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्व ण सद्दावई णाम बट्टवेअपव्वए पण्णते, एग जोअणसहस्सं उद्धं वक्षस्कारे द्वीपशा
उच्चचेणं अद्धाइजाई जोअणसथाई उबेहेणं सव्वत्थसमे पल्लगसंठाणसंठिए एगं जोअणसहस्सं आयामविक्संभेणं तिणि जोअण- 18 शब्दापान्तिचन्द्री- सहस्साई एगं च बावडं जोअणसयं किंचिविसेसाहि परिक्खेवेणं पण्णत्ते, सम्बरयणामए अच्छे, से णं एगाए पउमवरवेइआए
| तिवैतात्यः या वृत्तिः
एगेण य वणसंडेणं सव्वओ समता संपरिक्खित्ते, वेइआवणसंडवण्णओ भाणिअव्यो, सहावइस्स ण पट्टवेअखपवयस्स उवार ॥२९॥ बहुसमरमणिज्जे भूमिभागे पण्णत्ते, तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए
पण्णत्ते बावहि जोअणाई अजोवणं च उद्धं उच्चत्तेणं इकतीसं जोअणाई कोसं च आयामविक्खंभेणं जाव सीहासणं सपरिवार, से केण?णं भंते ! एवं वुच्चइ सदावई वट्टवेयद्धपव्वए ! २, गोअमा ! सद्दावइवट्टवेअद्धपव्वए गं खुदा खुदिआसु बाबीसु जाव बिलपंतिआसु बहवे उप्पलाई पउमाई सद्दावइप्पभाई सहावइवण्णाई सद्दावतिवण्णाभाई सद्दावई अ इत्थ देवे महिदीए जाव महागुभावे पलिओवमठिइए परिवसइत्ति, से णं तत्थ चउण्हं सामाणिअसाहस्सीणं जाव रायहाणी मंदरस्स पब्बयस्स दाहिणेणं अण्णमि जम्बुद्दीवे दीवे । (सूत्र ७७) 'कहि णं भन्ते इत्यादि, क भदन्त ! हैमवतवर्षे शब्दापतीनाम्ना वृत्तवैताढ्यपर्वतः प्रज्ञप्तः, वैताढ्यान्वर्धस्तु ॥२९९॥ मागुक्तः, असौ च वृत्ताकारो न भरतादिक्षेत्रवर्तिवैताठ्यपर्वतवत् पूर्वापरायतस्तेन वृत्तवैताब्य इत्युच्यते, अत एव | एतत्कृतः क्षेत्रविभागः पूर्वतोऽपरतश्च भवति, यथा पूर्वहेमवतमपरहैमवतमिति, आह-पञ्चकलाधिकैकविंशतिशतयो
S
~253