________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----------------------
------ मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७६]
दीप अनुक्रम [१३१]
जोअणसए दस य एगूणवीसहभाए जोअणस्स परिक्खेवणं, हेमवयस्स णं भन्ते ! वासस्स केरिसए आयारभावपटोभारे पण्णत्ते !,
गो! बहुसमरमणिजे भूमिभागे पण्णत्ते, एवं तइअसमाणुभाषो अव्वोत्ति (सूत्र ७६) __ 'कहिणमित्यादि, व भदन्त ! जम्बूद्वीपे द्वीपे हैमवतं नाम वर्ष प्रज्ञप्तम् ?, गौतम ! महाहिमवतो वर्षधरपर्वतस्य ।
दक्षिणेणे त्यादि, व्यक्तं, अत्रान्तरे जम्बूद्वीपे द्वीपे हैमवतनाम वर्ष प्रज्ञप्तमित्यादि सर्व प्राग्वत्, नवरं पल्यङ्कसंस्था| नसस्थितं आयतचतुरनत्वात् , तथा द्वे योजनसहने एकं च पश्चोत्तरं योजनशतं पञ्च चैकोनविंशतिभागान् योजनस्य यावद्विष्कम्भेन, क्षुद्रहिमगिरिविष्कम्भादस्य द्विगुणविष्कम्भ इत्यर्थः, अथास्य बाहाद्याह-'तस्स बाहा इत्यादि, व्यक्तं, 'तस्स जीवा उत्तरेण मित्यादि, प्राग्वत्, सप्तत्रिंशद् योजनसहस्राणि पटू चतुःसप्ततानि योजनशतानि पोडश कलाः किंचिदूना आयामेनेति, 'तस्स घणु'मित्यादि, तस्य धनुःपृष्ठमष्टत्रिंशद्योजनसहस्राणि सप्त च चत्वारिंशानि| चत्वारिंशदधिकानि.योजनशतानि दश च एकोनविंशतिभागान् योजनस्य परिक्षेपेणेति, अथ कीरामस्य स्वरूप-13 || मित्याह-'हेमवयस्स ण'मित्यावि, व्याख्यातमार्य, नवरं 'एव'मिति उक्तप्रकारेण तृतीयसमा-सुषमदुषमारक-18 |स्तस्यानुभाव:-स्वभावः स्वरूपमितियावत् नेतव्यः-स्मृतिपथं प्रापणीय इत्यर्थः ॥ अथात्र क्षेत्रविभागकारिगिरि-18 स्वरूपं निर्दिशति
कहि गं भन्ते ! हेमवए वासे सहावई णामं बट्टवेअद्धपव्वए पण्णत्ते?, गोमा ! रोहिआए महाणईए पञ्चच्छिमेणं रोहिसाए
Sanelentine
N
etanyog
अथ वृत्तवैताढ्यपर्वतस्य वर्णनं क्रियते
~252