________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
------- मूलं [७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
द्वीपशा-16 वर्षधरपत्र
हैमवतं
प्रत सूत्रांक [७५]
दीप अनुक्रम [१३०]
श्रीजम्बू1 परस्यामिति, अथास्य क्षुद्रहिमवत्त्वे कारणमाह-से केणद्वेण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-क्षुल्लहिम-13
ध्वक्षस्कारे 18| बर्षधरपर्वतः २१, गौतम! महाहिमवर्षधरपर्वतं प्रणिधाय प्रतीत्याश्रित्येत्यर्थः आयामोच्चत्वोद्वेधविष्कम्भपरिक्षेप, 18 न्तिचन्द्री18 अत्र समाहारद्वन्द्वस्तेन सूत्रे एकवचनं, प्रतीत्य-अपेक्ष्य ईषत्क्षुद्रतरक एव-लघुतरक एव यथासम्भवं योजनाया विधे-15
वर्ष मू.७६ या वृत्तिः
|यत्वेनायामाद्यपेक्षया इवतरक एवोद्वेषापेक्षया नीचतरक एवोच्चत्वापेक्षया, अन्यच क्षुद्रहिमवाश्चात्र देवो महर्द्धिको ॥२९८॥ यावत्पल्योपमस्थितिकः परिवसति, शेष प्राग्वत् ॥ अथानेन वर्षधरेण विभक्तस्य हैमवतक्षेत्रस्य वक्तव्यमाह
कहि णं भन्ते । जम्बुरीवे दीवे हेमबए णाम वासे पं०१, गो०1 महाहिमवन्तस्स वासहरपवयस्स दक्खिणेणं चलहिमवन्तस्स वासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमळवणसमुहस्स पुरथिमेणं एत्य णं जंबुद्दीवे दीवे हेमवए । णाम वासे पण्णचे, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिमिलाए कोहीए पुरथिमिलं लवणसमुई पुढे, पास्थिमिल्लाए कोडीए पञ्चथिमिल्लं लवणसमुदं पुढे, दोणि जोअणसहस्साई एगं च पंचुर जोगणसय पंच य एगूणवीसइभाए जोअणस्स विक्खंभेणं, तस्स बाहा पुरथिमपञ्चत्यिमेणं छज्जोअणसहस्साई सत्त व पणवण्णे जोजणसए तिण्णि अ एगूणवीसइभाए जोअणस्स आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहओ लवणसमुदं पुहा पुरस्थि
18||२९८॥ मिल्लाए कोडीए पुरथिमि लवणसमुदं पुट्ठा पञ्चस्थिमिल्लाए जाव पुट्ठा सत्ततीसं जोअणसहस्साई च पत्रवत्तरे जोअणसए सोलस य एगूणवीसझमाए जोमणस्स किंचिविसेसूणे आयामेणं, तस्स घj वाहिणेष महतीसं जोमणसहस्साई सत्त व पत्ताले
Recene
अथ हैमवत-क्षेत्रस्य वर्णनं क्रियते
~251