________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
------ मूलं [७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७५]
दीप अनुक्रम [१३०]
18 जालान्तरगतरलपञ्जर-रत्नसमुदायविशेषः उन्मीलित इवं उन्मिपितलोचन इवेत्यर्थः, माणकनकमयस्तृपिकाक इति
प्रतीत, विकसितानि-विकस्वराणि शतपत्राणि पुण्डरीकाणि च-कमलविशेषाः द्वारादिषु तैश्चित्रो-नानारूप आश्चर्यवान् 8वा, नानामणिमयदामालत इति व्यक्तं, अन्तर्वहिश्च श्लक्ष्णो-मसृणः स्निग्ध इत्यर्थः, तपनीयस्य-रक्तसुवर्णस्य रुचिरा 8 या वालुका-कणिकास्तासां प्रस्तटः-प्रतरः प्राङ्गणेषु यस्य स तथा, शेषं पूर्ववत् , 'तस्स णमित्यादि, व्यक्तं, अथास्य
नामान्वर्थ व्याचिख्यासुराह--'से केणटेण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-क्षुद्रहिमवत्कूट २१, गौतम! क्षिहिमवतामा देवो महर्द्धिको यावत् अत्र परिवसति तेन 'क्षुद्रहिमवन्तकूट'मिति क्षुद्रहिमवत्कृट, अत्र च सूत्रेड-12
टमपि से तेण चुहिमवन्तकूडे २' इत्येतद्रूपं सूत्रं बोध्यं, अन्वर्थोपपत्तिश्चात्र दक्षिणाभिरतकूटस्पेव ज्ञेयेति । अथास्य राजधानीवक्तव्यमाह-'कहि णमित्यादि, उत्तानार्थ, क्षुल्लहिमवती क्षुद्रहिमवती वा राजधानी 'एव'मित्युक्तप्रकारेण यथौचित्येनेति, 'एव'मित्यादि, एवमिति-क्षुद्रहिमवत् कूटन्यायेनावशेषाणामपि भरतकूटादीनां वक्तव्यता नेतन्या, आयामविष्कम्भपरिक्षेपाः अत्रोपलक्षणादुच्चत्वमपि तथा प्रासादास्तथैव, देवताः अत्र देवताशब्दो देवजाति
वाची तेन भरतादयो देवा इलादेवीप्रमुखा देव्यश्च ततो द्वन्द्वे ताः, तथा सिंहासन परिवारोऽर्थश्च स्वस्वनामसम्बन्धी IS तथा देवानां देवीनां च राजधान्यो नेतव्या इति, चतुर्पु क्षुलहिमवदादिकूटेषु देवा अधिपाः शेषेषु देवता-देव्यः, तत्र R| इलादेवीसुरादेव्या षट्पश्चाशद्दिकुमारीगणान्तर्वतिन्यौ ज्ञेये एषां च कूटानां व्यवस्था पूर्व २ पूर्वस्यामुत्तरमुत्तरम
ese
Jinallenniummannel
~250