________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
------ मूलं [७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [७५]]
म.७५
दीप अनुक्रम [१३०]
श्रीजम्बू-18| प्रासादो द्वापष्टिं योजनान्ययोजनं च उच्चत्वेन एकत्रिंश योजनानि कोश च विष्कम्भेन समचतुरनवाया | ४वक्षस्कारे द्वीपशा-18 | सूत्रकृता न कृता, तत्र हेतुर्वंताढ्यकूटगतप्रासादाधिकारे निरूपित इति ततो ज्ञेयः, कीदृश इत्याह-अम्युद्गता-आक
हिमवति न्तिचन्द्री
कूटानि या तिः
मुख्येन सर्वतो विनिर्गता उत्सृता-प्रवलतया सर्वासु दिक्षु प्रसूता यद्वा अभ्रे-आकाशे उद्गता उत्सृता-प्रबलतया
| सर्वतस्तिर्यक् प्रसृता एवंविधा या प्रभा तया सित इव-बद्ध इव तिष्ठतीति गम्यते, अन्यथा कथमिव सोऽत्युच्चैनि-18 ॥२९७॥ रालम्बस्तिष्ठतीति भावः, अत्र हि उत्प्रेक्षया इदं सूचितं भवति-ऊर्ध्वमधस्तिर्यक् आयततया याः प्रासादप्रभास्ताः किल18
| रजवस्ताभिर्बद्ध इति, यदिवा प्रबलश्वेतप्रभापटलतया प्रहसित इव-प्रकर्षेण हसित इवेति, विविधा-अनेकप्रकारा ये 81 81 मणयो रत्नानि च, मणिरत्नयोर्भेदश्चात्र प्राग्वत् , तेषां भक्तिभिः-विच्छित्तिभिश्चित्रो-नानारूप आश्चर्यवान् वा, बातो-18
घृता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्तीनान्यो याः पताकाः अथवा विजया इति वैजयन्तीनां
पार्थकणिका उच्यन्ते तत्प्रधाना वैजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छवाणि-उपर्युपरि-181 18 स्थितान्यातपत्राणि तैः कलितः तुङ्गः उच्चस्त्वेन सार्द्धद्वापष्टियोजनप्रमाणत्वात् , अत एव गगनतलमभिलधयद्-अनुलिख-8 18 च्छिखरं यस्य स तथा, जालानि-जालकानि गृहभित्तिषु लोके यानि प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि 8 ॥२९७॥
रचना वा यस्मिन् स तथा, सूत्रे चान विभक्तिलोपः प्राकृतत्वात्, पञ्जरादुन्मीलित इव-बहिष्कृत इव, यथा किमपि % वस्तु वंशादिमयप्रच्छादनविशेषाद्वहिः कृतमत्यन्तमविनष्टच्छायं भवति एवं सोऽपि प्रासादावतंसक इति भावः, अथवा ||
~249~