________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
------ मूलं [७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७५]
दीप अनुक्रम [१३०]
18 द्विशेषाधिकानि किंचिदधिकानीत्यर्थः, मध्ये एक योजनसहनं एकं षडशीत्यधिक योजनशतं किंचिद्धिशेषोन किंचि
दूनमित्यर्थः, अयं भाव:-एक सहस्रमेक शतं पश्चाशीतिर्योजनानि पूर्णानि शेषं च क्रोशत्रिकं धनुषामष्टशतानि त्रयोविंशत्यधिकानि इति किंचित्पडशीतितमं योजनं विवक्षितमिति, तथा उपरि सप्त योजनशतानि एकनवत्यधिकानि किंचिदनानि परिक्षेपेण, अत्राप्ययं भावा-सप्त शतानि नवतियोजनानि पूर्णानि, शेष कोशद्विकं धनुषा सप्त शतानि || पंचविंशत्यधिकानीति किंचिद्विशेषोनं एकनवतितमं योजनं विवक्षितं, परिक्षेपेणेति सर्वत्र प्राचं, शेष स्पष्टं ॥ अथात्र पनवरवेदिकाद्याह-'से ण'मित्यादि प्रकटं, अत्र यदस्ति तत्कथनायोपक्रमते-सिद्धाययण'मित्यादि, निमदसिद्धं, नवरं प्रथमयावत्पदेन वैताब्यगतसिद्धायतनकूटस्येवात्र वर्णको ग्राह्यः, द्वितीयेन तद्गतसिद्धायतनादिवर्णक इति ॥18॥ अथात्रैव क्षुद्रहिमवगिरिकूटवक्तव्यमाह-'कहिण'मित्यादि, व भदन्त ! क्षुद्रहिमवति वर्षधरपर्वते क्षुद्रहिमवत्कूट नाम कूटं प्रज्ञप्तम्, 'गौतमे'त्यादि उत्तरसूत्रं प्राग्वत् , नवरं 'एवं जो चेवे'त्यादि अतिदेशसूत्रे 'एव'मित्युकप्रकारेण य एवं सिद्धायतनकूटस्योञ्चत्वविष्कम्भाभ्यां युक्तः परिक्षेप: उच्चत्वविष्कम्भपरिक्षेपः, मध्यपदलोपी समासः, स एव इहापि
हिमवत्कूटे बोध्य इत्यर्थः, इदं च वचनं उपलक्षणभूतं तेन पद्मवरवेदिकादिवर्णनं समभूमिभागवर्णनं च ज्ञेयं, किय-18 MS पर्यन्तमित्याह-यावद्बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्रान्तरे महानेकः प्रासादावतंसकः प्रज्ञप्तः,
प्रासादाना-आयामाद्विगुणोच्छ्रितवास्तुविशेषाणामवतंसक इच-शेखरक इव प्रासादावतंसकः प्रधानप्रासाद इत्यर्थः,सच
codermatolasavasareasa9a
~248