________________
आगम
(१८)
प्रत
सूत्रांक
[७४]
दीप
अनुक्रम
[१२९]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [७४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२९५॥
सलिलासहस्रैः आपूर्यमाणा २ शब्दापातिनामानं वृत्तवैताढ्यपर्वतं अर्द्धयोजनेनासम्प्राप्ता सती पश्चिमाभिमुखी आवृत्ता सती हैमवन्तं वर्षं द्विधा विभजन्ती २ अष्टाविंशत्या सलिला सहस्रैः समग्रा - परिपूर्णा जगतीं अधो दारयित्वा पश्चिमायां लवणसमुद्रं प्रविशति, अस्या एव मूलविस्तारायाह - 'रोहिअंसा ण' मित्यादि, रोहितांशा प्रवहे मूलेऽर्द्धत्रयोदशानि योजनानि विष्कम्भेन, प्राच्यक्षेत्रनदीतो द्विगुणविस्तारकत्वात्, क्रोशमुद्वेधेन प्रवहव्यासपञ्चाशत्तमभागरूपत्वात्, तदनन्तरं मात्रया २ - क्रमेण २ प्रतियोजनं समुदितयोरुभयोः पार्श्वयोर्धनुविंशत्या वृद्ध्या प्रतिपार्श्व धनुर्दशकवृज्येत्यर्थः परिवर्द्धमाना २ मुखमूले समुद्रप्रवेशे पंचविंशतं योजनशतं विष्कम्भेन, प्रवहव्यासाद्दशगुणत्वात्, अर्द्धतृतीयानि योजनानि उद्वेधेन मुखव्यासपञ्चाशत्तमभागरूपत्वात् शेषं प्राग्वत् ॥ अथ हिमवति कूटाम्याह
चुल्लहिमवन्ते णं भन्ते! वासहरपए क कूडा पं०, गोय० ! इकारस कूडा पं० [सं० सिद्धाययणकूडे १ चुहहिमबन्तकूडे २ भरहकूडे २ इलादेवीकूडे ४ गंगादेवीकूडे ५ सिरिकूडे ६ रोहिअंसकूडे ७ सिन्धुदेवीकूडे ८ सुरदेवीकूडे ९ हेमचयकूडे १० समणकूडे ११ । कहि णं भन्ते । चुहिमवन्ते वासहरपक्षए सिद्धाययणकूडे णामं कूडे पं० १, गोअमा ! पुरच्छिम लवणसमुदस्स पचत्थिमेणं चुल्लहिमवन्त कूडल्स पुरत्थिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पण्णत्ते, पंच जोअणसयाई उद्धं उच्चत्तेणं मूले पंच जोअणसयाई विक्खंभेणं मन्झे तिष्णि अ पण्णत्तरे जोअणसए विक्खभेणं उपिं अद्वाइज्जे जोअणसए विक्संमेणं मूले एवं जोअसहस्सं पंच व एगासीए जोअणसए किंचिविसेसाहिए परिक्त्रेवेणं मझे एवं जोअणसहस्सं एगं च छलसी जोअणसयं
क्षुद्रहिमवन्त पर्वतस्य सिद्धायतन आदि कुटानां वर्णनं क्रियते
Funwale rally
~ 245 ~
४ वक्षस्कारे
हिमवति कूटानि
सू. ७५
।।२९५||