________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], -----------------------
------ मूलं [७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
eae
प्रत सूत्रांक
[७४]
दीप अनुक्रम [१२९]
महाणई पबहे छ सकोसाई जोषणाई विक्खंभेणं अद्धकोस उव्वेहेणं तयणतरं च णं मायाए २ परिवद्धमाणी २ मुहे बासहि जोषणाई अद्धजोअणं च विक्खंभेणं सकोसं जोअणं उव्वेहेणं उभो पासिं दोहिं पउमवरवेइआहिं दोहिं वणसंडेहिं संपरिक्खित्ता पेइमावणसंडवण्णओ भाणिअव्यो, एवं सिंधूएवि अव्वं जाव तस्स ण पउमदहस्स पश्चस्थिमिल्लेणं तोरणेणं सिंधुआवसणकूडे दाहिणाभिमुही सिंधुप्पवायकुंडं सिंधुदीबो अट्ठो सो चेब जाव अहेतिमिसगुहाए वेअद्धपव्वयं दालइत्ता पञ्चत्थिमाभिमुही आवचा समाणा चोइससलिला अहे जगई पञ्चत्थिमेणं लवणसमुई जाव समप्पेइ, सेसं तं वत्ति । तस्स णं पउमइहस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महाणई पबूढा समाणी दोणि छावत्तरे जोअणसए छच एगूणवीसइभाए जोअणस्स उत्तराभिमुही पन्वएणं गंता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पवाएणं पवडइ, रोहिसाणामं महाणई जो पबडइ एत्थ णं महं एगा जिभिआ पण्णता, सा ण जिम्भिआ जोअणं आयामेणं अद्धतेरसजोषणाई विक्खंभेणं कोस बाहलेणं मगरमुहविषट्ठसंठाणसंठिा सव्ववइरामई अच्छा, रोहिअंसा महाणई जहिं पवडद एत्थ णं महं एगे रोहिअंसापवायकुण्डे णाम कुण्डे पण्णत्ते सवीसं जोअणसयं आयामविक्खंभेणं तिण्णि असीए जोअणसए किंचिविसेसूणे परिक्खेवणं, दसजोषणाई उम्वेणं अच्छे कुंचवण्णओ जाव तोरणा, तस्स णं रोहिअंसाववायकुंडस्स बहुमज्झदेसभाए एत्य णं महं एगो रोहिलसा णामं दीवे पण्णत्ते सोलस जोषणाई भायामविक्खंभेणं साइरेगाई पण्णासं जोषणाई परिक्खेवणं दो कोसे ऊसिए जलताओ सब्बरयणाभए अच्छे सल्हे सेसं तं चेव जाव भवणं अट्ठो अ भाणिअब्बोन्ति, तस्स णं रोहिअंसप्पवायकुंडस्स उत्तरिक्षणं तोरणेणं रोहिअंसा महाणई पवूढा समाणी हेमवयं वासं एजेमाणी २ चउद्दसहि सलिलासहस्सेदि आपूरेमाणी २ सदावइबट्टवेजद्धपब्वयं अद्धजोमणे
989
~2344