________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -----------------------
------ मूलं [७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू
द्वीपशा
प्रत सूत्रांक [७४]
दीप
असंपत्ता समाणी पञ्चत्यामिगही आवत्ता समाणी हेमवयं वासं दुहा विभवमाणी २ अट्ठावीसाए सलिलासहस्सेहि समग्गा अहे
४वक्षस्कारे जगई दालात्ता पचत्थिमेण लवणसमुदं समपेइ, रोहिअंसा णं पबहे अद्धतेरसजोषणाई विक्खंभेणं कोसं उग्वेदेणं तयणतरं च
पबइदनिन्तिचन्द्री- णं मायाए २ परिषद्धमाणी २ मुहमूले पणवीसं जोअणसयं विक्संभेणं अद्भाइजाई जोअणाई उबेहेणं उभो पासिं दोहिं पउमबर
गैताः गङ्गाया वृत्तिः वेइआर्हि दोहि अ वणसंडेहिं संपरिक्खित्ता (सूत्र ७४)
सिन्धुरोहि॥२९॥ 'तस्स ण'मित्यादि, तस्य-पद्मद्रहस्य पौरस्त्येन तोरणेन गङ्गा नाम्नी महानदी-स्वपरिवारभूतचतुर्दशसहस्रनदी-18
तांशाः स. || सम्पदुपेतत्वेन स्वतन्त्रतया समुद्रगामित्वेन च प्रकृष्टा नदी, एवं सिन्ध्वादिष्यपि ज्ञेयं, प्रब्यूढा-निर्गता सती पूर्वाभि-18|
मुखी पञ्च योजनशतानि पर्वतोपरीत्यर्थः अथवा णमिति प्राग्वत् पर्वते गत्वा गङ्गावर्तननानि कूटे, अत्र सामीप्ये हा सप्तमी वटे गावः सुशेरते इत्यादिवत् , गङ्गावर्तनकूटस्याधस्तादावृत्ता सती प्रत्यावृत्त्येत्यर्थः, पञ्चयोजनशतानि प्रयो-13 विंशत्यधिकानि श्रींश्चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महान् यो घटस्तन्मुखादिव प्र. त्तिः-निर्गमो यस्य स तथा तेन, अयमर्थः यथा घरमुखाजलौघो निर्यन खुभिखुभितिशब्दायमानो बलीयांश्च निर्याति ||
तथाऽयमपीति, मुक्तावलीनां-मुक्तासरीणां यो हारस्तत्संस्थितेन तत्संस्थानेनेत्यर्थः सातिरेकं योजनशतं क्षुद्रहिमवच्छि-ARTeam 6|| खरतलादारभ्य दशयोजनोद्वेषमपातकुण्डं यावद्धारापातात मानमस्येति सातिरेकयोजनशतिकस्तेन. तथा प्रपातेन-1 8 प्रपतज्जलौघेन, अत्र करणे तृतीया, प्रपतति-प्रभातकुण्डं प्रामोतीत्यर्थः, दक्षिणाभिमुखगमनपश्चयोजनशतादिसङ्ख्या ।
अनुक्रम [१२९]
~235