________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], -------------------------------------------- -------- मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [७३]
दीप अनुक्रम [१२८]
। हनै ४८००००० रित्यस्य पद्मराशेर्भागहरणात् यथोक्तो राशिरुपपद्यत इति पूर्वापरपझक्षेत्रयोजनमीलनेन च पूर्वोक्तं !
सर्वानं सम्पद्यते, परिक्षेपाश्चात्र वृत्ताकारेण बोझ्याः क्षेत्रस्य बहुत्वात् सम्भवन्तीति, पंक्तयश्चात्र द्रहक्षेत्रस्यायतचतुर-18 IS सत्वेन आयामविस्तारयोर्विषमत्वेऽपि पश्चशतयोजनमर्यादयैव कर्तव्या, ततः परं व्याससत्कपश्चशतयोजनानां पर्यव8 सितत्वात् , शोभमानाश्चोतरीत्यैव भवन्तीति । किञ्च-इमानि पद्मानि शाश्वतानि पार्थिवपरिणामरूपत्वात् , वानस्प-15
तान्यपि बहूनि तत्रोत्पद्यन्ते, यदाहुः श्रीउमाखातिवाचकपादाः खोपज्ञजम्बूद्वीपसमासप्रकरणे-'नीलोत्पलपुण्डरी-18 IS कशतपत्रसौगन्धिकादिपुष्पाशित" इति, अन्यथा श्रीवाखामिपादाः श्रीदेवतासमर्पितानुपमेयमहापमानयनेन पुरिका-1
पुर्या कथं जिनप्रवचनप्रभावनामकार्षुरिति ? एतानि च न शाश्वतानि, तत्रत्यश्रीदेवतादिभिरवचीयमानत्वात् , यदूचुः, श्रीहेमचन्द्रसूरयःखोपज्ञपरिशिष्टपर्वणि-"तदा च देवपूजार्थमवचित्यैकमम्बुजम् । श्रीदेच्या देवतागारं, यान्त्या | | वर्षिरक्ष्यत ॥ १॥" इति, नन्वयमनन्तरोकोऽर्थः कथं प्रत्येतव्यः१, उच्यते, इदमेव द्वितीयपरिक्षेपसूत्रं प्रत्यायक, तथाहि-अत्रैकादशाधिकचतुस्त्रिंशत्सहस्रकमलानि उक्तदिशि माययितव्यानि, तानि च क्रोशमानानि एकपक्क्या च
तदाऽवकाशं लभेत यदा द्वितीयपद्मपरिधिरेकादशाधिकचतुर्विंशत्सहस्रकोशप्रमाणः स्यात्, स च तदा स्याद् यदा 5 18| मूलक्षेत्रायामव्यासौ साधिकषड्विंशतिशतप्रमाणौ स्याता, ती प्रस्तुते न स्तः, तेन यथासम्भवं पंक्तिभिर्द्वितीयपरिक्षेप॥ पद्मजातिः पूरणीयेति तात्पर्य, एवसन्यपरिक्षेपेष्वपि यथासम्भवं भावना कार्येति, अथ कथमयमर्थः सिद्धान्ततां प्रापित
SGE
~230