________________
आगम
(१८)
प्रत
सूत्रांक
[७३]
दीप
अनुक्रम
[१२८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [७३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्यूद्वीपशान्तिचन्द्री -
या वृत्तिः
॥२८७॥
Ekemiinte
दश च भागा योजनस्य षोडशभागीकृतस्य २१२५ उपपत्तिस्तु योजनपादप्रमाणत्वादिमानि षोडश मान्तीति २४०११ इत्ययं परिक्षेपपद्मराशिः षोडशभिर्भज्यते, आगच्छत्यनन्तरोको राशिः अस्यां च परिक्षेपजाती पंक्तयः सूत्रोचस्वत्वदिशि निवेशनीयपद्मनिवेशनेन विषमवृत्ताः सम्भाव्यन्ते, पद्मानां विषमसङ्ख्याकत्वादिति, अथ तृतीयः परिक्षेपः पोटशसहस्रपद्मानां तदवगाहक्षेत्रं द्वे शते पञ्चाशदधिके योजनानां २५०, उपपत्तिस्तु अमूनि योजनाष्टमभागप्रमाणत्वाद्योजने चतुःषष्टिर्मान्तीति चतुःषष्ट्या १६००० प्रमाणः पद्मराशिर्भज्यते, उपतिष्ठते चायं राशिः अत्र च पंक्तयः समवृत्ता एव निवेशनीयाः, यथेच्छं चतुर्दिक्षु पद्मानां निवेशनादिति, अथ चतुर्थः परिक्षेपो-द्वात्रिंशलक्षपद्मानां तदवगाहक्षेत्रं द्वादश सहस्राणि पञ्चशताधिकानि योजनानां १२५००, आनयनोपायस्तु एषां योजनपोडशभागप्रमाणत्वायोजने २५६ मान्तीति पट्पञ्चाशदधिकशतद्वयेन ३२००००० इत्ययं पद्मराशिर्भज्यते, ततो यथोक्तो राशिरायातीति, | अथ पञ्चमः परिक्षेपः चत्वारिंशलक्षपद्मानां तदवगाहक्षेत्रं त्रीणि सहस्राणि नव शतानि च षडधिकानि योजनानां चत्वा| रश्च षोडशभागा योजनस्य ३९०६ ४, उपपत्तिस्तु एषां योजनद्वात्रिंशत्तमांशप्रमाणत्वादमूनि योजने १०२४ मान्तीति | चतुर्विंशत्यधिकसहस्रेण ४०००००० रूपकस्य पद्मराशेर्भागहरणेन प्राप्यते यथोक्तराशिरिति, अथ षष्ठः परिक्षेपः- अष्टचत्वारिंशलक्षं पद्मानां तदवगाहक्षेत्रं एकादश शतानि एकसप्तत्यधिकानि योजनानां चतुर्दश च षोडशभागाः योजनस्य ११७१६, उपपत्तिश्चात्र - अमीषां योजनचतुःषष्टितमांशप्रमाणत्वाद्योजने ४०९६ मान्तीति षण्णवत्यधिकचतुःस
Fur Free C
~229~
४वस्कारे
हैमवतीय
पद्मद्रहा
विकार:
सू. ७३
॥२८७॥