________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
------ मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७३]
दीप अनुक्रम [१२८]
श्रीजम्बू-18| इति ?, उच्यते, अन्यथाऽनुपपत्त्या, न हि यथाक्षरमात्रसन्निवेश सूरयः सूत्रव्याख्यानपरा भवन्ति, किन्तु प्रापरा- वक्षस्कारे द्वीपशा- विरोधेन, यदुक्तम्-"जं जह मुत्ते भणि तहेव तं जइ विआलणा नस्थि । किं कालिआणुओगो दिवो दिटिप्पहा
साहेमवतीयन्तिचन्द्रा- गणेहि ॥१॥इति [यद्यथा सूत्रे भणितं तथैव तत् यदि विचालना नास्ति । किं कालिकानुयोगो दृष्टो-दृष्टिप्रधानैः ।
पाद्रहाया वृत्तिः
धिकार: ॥१॥] अलं प्रसङ्गेनेति । अथ पद्मदहनामनिरुक्तं पृच्छन्नाह-'सेकेणटेश'मित्यादि, अथ केनार्थेन भदन्त ! एवमु
सू. ७३ ॥२८॥ च्यते-पद्मद्रहः पद्मद्रह इति, गौतम! पद्मद्रहे तत्र तत्र देशे-तस्मिन् देशे २ बहूनि उत्पलानि यावत् शतसहस्रप-1
त्राणि पद्मद्रहप्रभाणि-पद्माद्रहाकाराणि आयतचतुरस्राकाराणीत्यर्थः, एतेन तत्र वानस्पतानि पद्मद्रहाकाराणि पद्मानि बहुनि सन्ति, न तु केवलं पार्थिवानि वृत्ताकाराणि महापद्मादीन्येव तत्र सन्तीति ज्ञापितं, तथा पद्मद्रहवर्णस्यैवा
भा-प्रतिभासो येषां तानि तथा, ततस्तानि तदाकारत्वात्तवर्णत्वाच्च पद्मद्रहाणीति प्रसिद्धानि, ततस्तद्योगादयं जला-18 Sशयोऽपि पदारहा, उभयेषामपि च नानामनादिकालप्रवृत्तत्वेन नेतरेतराश्रयदोषः, अथ पार्थिवपद्मतोऽप्यस्य नामप्रवृ-13 तिर्जाताऽस्तीति ज्ञापयितुं प्रकारान्तरेण नामनिबन्धनमाह-श्रीश्च देवी पनवासाऽत्र परिवसति, ततश्च श्रीनिवास-3 योग्यपद्माश्रयत्वात् 'पद्मोपलक्षितो द्रह इति पद्मद्रह आख्यायते, मध्यपदलोपिसमासात्, समाधानं शेष प्राग्वत् । अथ गङ्गामहानदीस्वरूपमाह
२८८॥ तस्स उणं पउमदहस्स पुरथिमिल्लेणं तोरणेणं गंगा महाणई पवूढा समाणी पुरस्थाभिमुही पञ्च जोअणसवाई पथएणं गंता गंगा
अथ गङ्गा-महानद्य: वर्णनं क्रियते
~231