________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
------ मूलं [७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्मू
अथ चतुर्थवक्षस्कारः ॥४॥
प्रत
द्वीपनान्तिचन्द्रीया वृचिः ॥२८॥
४वक्षस्कारे 18 क्षुल्लहिम
वत्खरूपं 18सू. ७२
सूत्रांक
[७२]
SEA
दीप अनुक्रम [१२७]
अथ क्षुल्लहिमवगिरेरवसरःकहिणं भंते । जम्युरीये २ जुलहिमवते णामं वासहरपन्चए पण्णत्ते?, गोमा । हेमवयस्स बासस्स दाहिणेणं भरहस्स बासस्स उत्तरेणं पुरथिमलपणसमुदस्स पत्थिमेणं पचस्थिमलवणसमुहस्स पुरथिमेण एत्य णं जम्बुरी वीवे चुलहिमवंते णाम वासहरपवए पुण्णते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुई पुढे पुरस्थिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुहं पुढे पञ्चत्थिमिलाए कोडीए पञ्चस्थिमिहं लवणसमुई पहे, एगं जोअणसयं उद्धं उच्चत्तेणं पणवीसं जोभणाई उबेहेणं एग जोभणसहस्स बावण्णं च जोषणाई दुवालस य एगूणवीसइ भाए जोअणस्स विक्खंभेणंति, तस्स बाहा पुरथिमपञ्चस्थिमेणं पंच जोअणसहस्साई तिणि अ पण्णासे जोअणसए पण्णरस य एगूणवीस इभाए जोअणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं पाईणपडिणायया जाव पचत्यिमिल्लाए कोडीए पञ्चस्थिमिलं लवणसमुई पुट्ठा चउब्वीसं जोभणसहस्साई णव य बत्तीसे जोअणसए अद्धभागं च किंचिविसेसूणा आयामेणं पण्णत्ता, तीसे धणुपट्टे दाहिणेणं पणवीसं जोअणसहस्साई दोष्णि अ तीसे जोअणसए चत्वारि अ एगूणवीसइभाए जोअणस्स परिक्खेवेणं पण्णत्ते, रुअगसंठाणसंठिए सब्बकणगामए अच्छे सण्हे तहेव जाव पडिरूवे
॥२८॥
Re
अथ चतुर्थ-वक्षस्कार: आरभ्यते
| अथ क्षुद्रहिमवंतपर्वतस्य वर्णनं आरभ्यते
~217