________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----------------------
-------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[७१]
अदुत्तरं च णं गो०! भरहस्स वासस्स सासए णामधिजे पण्णत्ते जंण कयाइ ण आसि ण कयाई णत्थि ण कयाइ ण भविस्सइ भुर्वि च भवद अ भविस्सह अ धुवे णिअए सासए अक्खए अव्वए अवहिए णिये भरणे पासे (सूत्र-७१)
भरतश्चात्र देवो महर्द्धिको महाद्युतिको यावत्पदात् 'महायसे' इत्यादि पदकदम्बकं ग्राह्य, पल्योपमस्थितिकः परि-11 | वसति तद् भरतेति नाम, एतेनार्थेन गौतम! एवमुच्यते भरतं वर्ष २, निरुक्तं तु प्राग्वत् ॥ उक्कं यौगिकयुक्त्या नाम, || अथ तदेव रूच्या दर्शयति-'अदुत्तर'मिति, अथापरं चः समुच्चये णं वाक्यालङ्कारे गौतम! भरतस्य वर्षस्य शाश्वतं | नामधेयं निनिर्मित्तकमनादिसिद्धत्वाद्देवलोकादिवत् प्रज्ञप्त, शाश्वतत्वमेव व्यक्त्या दर्शयति-पन्न कदाचिन्नासीदित्यादि पावत्, एतेन भरतनाम्नश्चक्रिणो देवाच्च भरतवर्षनाम प्रवृत्तं भरतवर्षाच तयो म भरतं स्वकीयेनास्यास्तीति निरुकवशेन प्रावर्त्ततेत्यन्योऽन्याश्रयदोषो दुर्निवार इति वचनीयता निरस्ता॥ इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानऐदयुगीननराधिपतिचक्रवर्तिसमानअकबरसुरत्राणप्रदत्तपाण्मासिकसर्वजन्तुजाताभयदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयुगप्रधानोपमानसाम्पतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरनमञ्जूषानाम्या
भरतक्षेत्रप्रवृत्तिनिमित्ताविर्भावकभरतचक्रिचरितवर्णनो नाम तृतीयो वक्षस्कारः ॥३॥ १ इति भरतक्षेत्रवत्तभ्यतानिवद्धः प्रथमोऽधिकारः (इति० ही पत्ती)।
दीप अनुक्रम [१२६]
Elec
IN
अत्र तृतिय-वक्षस्कार: परिसमाप्त:
~216