________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
595
प्रत
सूत्रांक
[७०]
| सू.७०
दीप अनुक्रम [१२५]
श्रीजम्मू
181 पूर्यशतसहस्राणि कुमारवासमध्ये-कुमारभावे उषित्वा भरतप्रसवानन्तरमेतावन्तं कालं ऋषभस्वामिनो राज्यपरिपा-18|श्वक्षस्कारे द्वीपशा- लनात्, एक वर्षसहनं माण्डलिकराजा-एकदेशाधिपतिः भावप्रधानत्वान्निर्देशस्य माण्डलिकत्वं तन्मध्ये पित्वा पट भरतख 18 पूर्वसहस्राणि वर्षसहनोनानि महाराजमध्ये-चक्रवर्त्तित्वे उषित्वा त्र्यशीतिं पूर्वशतसहस्राणि अगारवासमध्ये गृहित्वे |
केवलं या वृत्तिः इत्यर्थः उपित्वा एकं पूर्वशतसहस्र अन्तर्मुहत्तोंन केवलिपोयं प्राप्य-पूरयित्वा गृहित्वे एव भावचारित्रप्रतिपत्त्यनम्त-IN
श्रामपं
मोक्षश्च IR८०॥ रमन्तर्मुहूर्तेन केवलोत्पत्तः, तदेव पूर्वशतसहस्रं बहुप्रतिपूर्ण-सम्पूर्ण, तेनान्तर्मुहर्जुनाधिकमित्यर्थः, भावचारित्रस्यात्र
विवक्षा न तु द्रव्यचारित्रस्य तस्य केवलानन्तरं प्रतिपत्तेः, श्रामण्यपर्याय-यतित्वं प्राप्य चतुरशीतिं पूर्वशतसह|| नाणि सर्वायुः परिपूर्य मासिकेन भकेन-मासोपवासैरित्यर्थः अपानकेन-पानकाहारवर्जितेन श्रवणेन नक्षत्रेण योगमु-181 |पागतेन चन्द्रेण सहेति गम्यं, क्षीणे वेदनीये आयुषि नाम्नि गोत्रे च भवोपवाहिकर्मचतुष्टयक्षये इत्यर्थः, 'कालगए' ॥ इत्यादि पदानि माग्वत्, इतिशब्दोऽधिकारपरिसमाप्तिद्योतका, स चायं-से केणठेणं भंते! एवं बुखाइ भरहे वासे २' इति सूत्रेण नामान्वर्थ पृच्छतो गौतमस्य प्रतिवचनाय 'तत्थ णं विणीआए रायहाणीए भरहे णाम राया चाउरंतचक्क-18 वट्ठी समुप्पज्जित्था' इत्यादिसूत्रर्भरतचरित्रं प्रपश्चितं, तच्च परिसमाप्तमित्यर्थः, तेन भरतः स्वामित्वेनास्यास्तीत्यना-8॥२८॥ | दित्वादप्रत्यय इति निरुक्तवशाद् भरतं क्षेत्रमिति तात्पर्यार्थः । अथ प्रकारान्तरेण नामाम्वर्थमाह
भरहे भ इत्थ देवे महिड्डीए महज्जुईए जाप पलिओवमहिईए परिवसह, से एएणद्वेणं गोभमा ! एवं बुधा भरहे वासे २ इति ।
~215