________________
आगम
(१८)
प्रत
सूत्रांक
[ ७०]
दीप
अनुक्रम [१२५]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [3],
मूलं [७०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
लङ्कारस्य पूर्व त्यक्तत्वात् केशालङ्कारस्य च तित्यक्ष्यमाणत्वात् परिशेषात् वस्त्रमाल्यालङ्कारयोरवग्रहः, स्वयमेव | पञ्चमुष्टिकं लोचं करोति कृत्वा च उपलक्षणात् सन्निहितदेवतयाऽर्पितं साधुलिङ्गं गृहीत्वा चेति गम्यं ततः शक्रवन्दितः सन् आदर्शगृहात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च अन्तःपुरमध्येमध्येन निर्गच्छति निर्गत्य च दशभी राजसहस्रैः सार्द्धं संपरिवृतो विनीताया राजधान्या मध्यंमध्येन निर्गच्छति निर्गत्य च मध्यदेशे - कोशलदेशस्य मध्ये सुखसुखेन विहरति । तदनु किं विधत्ते इत्याह- 'विहरित्ता जेणेव अट्ठावए' इत्यादि, विहृत्य च यत्रैवाष्टापदः पर्वतस्तत्रैवोपागच्छति, उपागत्य चाष्टापदं पर्वतं शनैः २ सुविहितगत्या 'दवदवस्त न गच्छिजा' इति वचनात् आरोहति आरुह्य च घनमेघसन्निकाशं - सान्द्रजलदश्यामं पदव्यत्ययः प्राकृतत्वात् देवानां सन्निपातः - आगमनं रम्यत्वात् यत्र स तथा तं, पृथि वी शिलापट्टक:- आसनविशेषस्तं प्रतिलेखयति, केवलित्वे सत्यपि व्यवहारप्रमाणीकरणार्थं दृष्ट्या निभालयति, प्रतिलिख्य च सिंहावलोकनन्यायेनात्रापि आरोहतीति बोध्यं संलिख्यते- कृशीक्रियते शरीरकषायाद्यनयेति संलेखना - तपोविशेपलक्षणा तस्या जोषणा सेवना तया जुष्टः सेवितो झूषितो वा क्षपितः यः स तथा प्रत्याख्याते भक्तपाने येन स तथा, कान्तस्य परनिपातः प्राकृतत्वात्, 'पादोपगतः' पादो-वृक्षस्य भूगतो मूलभागस्तस्यैवाप्रकम्पतयोपगतम् - अवस्थानं यस्य स तथा कार्य-मरणमनवकांक्षन्- अवाञ्छन्, उपलक्षणाज्जीवितमप्यवाञ्छन्, अरतद्विष्टत्वाद्विहरति, अथ स भरतो यस्मिन् पर्याये यावन्तं कालमतिवाह्य निर्ववृते तथाह-- 'तए ण'मित्यादि, ततः स भरतः केवली सप्तसप्तर्ति
Fate&ione Cy
~ 214~