________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----------------------
------ मूलं [७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
या वृत्तिः
[७०]
सू. ७०
दीप अनुक्रम [१२५]
श्रीजम्बू
कीदृशमित्याह-कर्मरजसा विकिरणकरं-विक्षेपकर, कीदृशस्य भरतस्य ?-अपूर्वकरणं-अनादौ संसारेऽपातपूर्व ४३वक्षस्कारे डीपशा-18| ध्यानं शुक्लध्यानं प्रविष्टस्य प्राप्तस्येत्यर्थः, अन्न च ईहादिपदेषु समाहारद्वन्द्वः, तत्रावग्रहपूर्वकत्वादीहादीनां प्रथम हा भरतस्य न्तिचन्द्री-18 तदादेखः, तथाहि-अये ! इह निरलंकारे वपुषि शोभा न दृश्यते इत्यवग्रहः, यथा दरस्थपुरोवर्तिनि वस्तुनि केवल किमिदमिति भावः, अथ सा शोभा औपाधिकी वा नैसर्गिकी वा इत्यवगृहीतार्थाभिमुखा मतिचेष्टा पर्यालोचनरूपा
मोक्षश्व ॥२७९॥ १७९॥181 ईहा, यथा तत्रैव स्थाणुर्वा पुरुषो वा, नन्वियं संशयाकारतया संशय एव, स च कथमुत्तरकालभाविसम्यग्निश्चयापर-18
पर्यायस्यापोहस्य हेतुर्भवति, विरुद्धकोट्यवगाहित्वादिति', उच्यते, उत्कटकोटिकसंशयरूपत्वेनास्याः सम्भावनारूपाया || 18| निश्चयकारणत्वस्याविरुद्धत्वात्, इयमोपाधिक्येव न नैसर्गिकी बाह्यवस्तुसंसर्गजन्यत्वस्य प्रत्यक्षसिद्धत्वात् इति ईहित- 18 विशेषनिर्णयरूपोऽपोहः, यथा तत्रैव स्थाणुरेवायं न पुरुष इति, अस्याः प्रकर्षापकर्षों बाह्यवस्तुप्रकर्षापकर्षानुविधायिनावि-18
त्यन्वयधर्मालोचनं मार्गणा यथा स्थाणौ निश्चेतव्य इह वल्युत्सर्पणादयो धर्माः सम्भवन्ति, स्वाभाविकत्वे उत्तानदृशां भारभूतस्याभरणस्य वपुषि धारणबुद्धिर्न स्यादिति गवेषणं, यथा तत्रैव इह शिरःकण्डूयनादयः पुरुषधर्माना दृश्यन्ते इति, अत्र चेहादीनन्तरेण हानोपादानबुद्धिर्न स्यादिति तद्ग्रहणम् ॥ अथोत्पन्न केवलः किं करोतीत्याह- ॥२७९॥ 'तए ण'मित्यादि,ततः केवलज्ञानानन्तरंस भरतः आसनप्रकम्पावधिना शक्रेण केवलिन् ! द्रव्यलिङ्गं प्रपद्यस्व यथाऽहं। वन्दे विदधे च निष्क्रमणोत्सवमित्युक्तः सन् स्वयमेवाभरणभूतमलङ्कारं वस्त्रमाल्यरूपमवमुशति-त्यजति, अत्र भूषणा-12
Semesesekesese
Sanileoamil
~2134